________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वाणीयो घरे आव्यो. नाहीने जमवा वेठो त्यारे तेनी स्त्रीये रोजर्नु शाक रोटलानु भोजन पीरस्यु. वाणीये कयुंउत्तराध्यआम केम? शुं घीनी पूरीयो न करी ? स्त्री बोली घणीए करी हती पण जमाइ पोताना मित्रोने लइने आवी नीकळ्या तेमने
भाषांतर यन सूत्रम् पीरसता बधी खपी गइ. वाणीयो मनमां चिंतववा लाग्यो के बिचारी आहीरणने छेतरी अने में केवळ परने माटेज पाप बांध्यु
JE अध्ययन आम विचार करता करतां शरीर चिंता (शौच) माटे बहार नीकल्यो, ते वखते ग्रीष्मऋतु चालनी हती, अने मध्याह्न टाणुं ॥३०॥ इतु तेथी शरीर चिंता करीने एकवृक्षने तळे विसामो लेवा वेठो, त्यां एज मार्गे एक साधुने जता जोइ वणिक् बोल्यो
॥३०॥ हे माधो ! जरा विसामो तो ल्यो ? साधुए का के–'मारे मारां कंडकार्य माटे जवान छे' वाणीयो कहे-भगवन् ! कोइ पण परना कार्य अर्थे जाय खरो?
साधुः प्राह यथात्वं स्वजनार्थ क्लिश्यसि, अनेनैकेनैव वचनेन म बुद्धः प्राह भगवन् ! यूयं क्व तिष्टय ? साधुना भणितमुद्याने, स साधुना समं तत्र गतः, तन्मुखाद्धर्ममाकर्ण्य भणति भगवनहं प्रव्रजिष्यामि; नवरं aslil स्वजनमापृच्छामि गतो निजगृहे; बांधवान भार्या च भणति; अत्रापणे व्यवहारतो मम तुच्छलाभोऽस्ति; देशां
सरं यास्यामि; सार्थवाहद्वयमत्रायातमस्ति; एकः सार्थवाहो मूलद्रव्यमर्पयति; इष्टपुरं नयति; न च लाभं गृह्णाति द्वितीयो मुलद्रव्यमर्पयति; सह गमनालाभं च गृह्णाति; तत्केन सह गमनं युज्यते ? तैरुक्तं प्रथमेन सह व्रज ? | अथ स वणिक् स्वजनैः समं बने गत्वोवाचायं मुनिः परलोकसार्थवाहः, स्वकीयमुलद्रव्येण व्यवहारं कारयति मोक्षपुरं च नयतीनि दृष्टांतदर्शनपूर्वकं स्वजनानापृच्छय स वणिक्तस्य समीपे दीक्षां जग्राहेति. ॥४॥
For Private and Personal Use Only