________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्सराध्ययन सूत्रम्
॥३०॥
यातः, तस्यैव तया घृतपूराः परिवेषिताः, समित्रेग तेन भक्षिताः, गतः समित्रो जामाता.
भाषांतर आ विषयमा एक आभीरीवंचकनी कथा कहे छे-कोइ एक गाममां कोइ एक वाणीयो हाटमा माल लइने वेचतो हतो त्यां |JE अध्ययन एक आभीरी आहीरजातीनी स्त्री-आवी तेणे वणिक्ना हाथमां बे रुपैया आपीने का के–मने बे रुपैयान रु आप. वणिके एक
॥३०॥ रुपैयानु रु वे वार तोळीने आप्यु. पेली आहीरणे जाण्यु के मने बे रुपैयार्नु रु मळ्यु. ते तो लइने चाली गइ. वाणीओ मनमा फुलातो विचारवा लाग्यो के में तेने छेतरी रुपैयो १ मफतनो लीधो. हवे ए रुपैयामांधी आज ज्याफत जमावबी एम धारी ए रुपैयानां घी तथा खांड घरे मोकली बायडीने कहेवरावी मुक्युं के आज घीनी पूरीयो करजो. तेनी धणीयाणीये घोनी पूरीयो तो करी पण तेने घरे पोताना मित्रोने साथे लइ तेनो जमाइ आव्यो. तेनेज वधो धोनी पुरीओ पीरसाइ गइ अने जमाइ तथा तेना मित्रो | खाइने चालता थया.
वणिम् गृहे समायातः, स्नानं कृत्वा भोजनार्थमुपविष्टः, तया स्वाभाविकमेव भोजनं परिवेषितं, वणिग्भणति कथं न कृता घृतपूराः? तयोक्तं कृताः, परमागंतुकेन समित्रेण जामात्रा भक्षिताः, स चिंतयति मया सा वराक्याभीरी वंचिता, परार्थमेवायमात्मा पापेन संयोजितः, एवं चिंतयन्नेवासौ शरीरचितार्थ बहिर्गतः, तदानीं ग्रीष्मो वर्तते, स मध्याहवेलायां कृतशरीरचित एकस्य वृक्षस्याधस्ताविश्रामार्थमुपविष्टः, तेन मार्गेण गच्छंतं साधु दृष्टवान् , वणिगुवाच भो साधो विश्राम्यतां ? साधुनोक्तं शीघ्रं मया स्वकार्ये गंतव्य, वणिजोक्तं भगवन् कोऽपि परकायें गच्छति ?
For Private and Personal Use Only