________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम्
भाषांतर अध्ययन८
१४४४॥
॥४४४॥
व्या०-यः साधुःप्राणान जीवान्नातिपातयेन्न विघातयेत् , स्वयं न हिंस्यात, चशब्दात्प्राणहिंसायाः कारणानुमत्योरपि निषेध उक्तः, सत्राता जीवरक्षाकारी साधुः समित उच्यते. से इलथानंतरं सर्वजीवरक्षणादनंतरं ततस्तस्मा
समितासमितिगुणयुक्तात्साधोः पापकं कर्मा शुभं कर्म नियोति निर्गच्छति, कस्मात्कमिव? स्थलादुन्नतभूतलादुदक CIानीय निर्गच्छति, उन्नतभूतले यथोदकं न तिष्ठति, तथा समिते साधौ पापकं न तिष्टतीनि. ॥९॥ ___अर्थ-जे साधु पाण=जीवाने अतिपात विघात न करे-पोते जीवोनु हिंसन न करे 'च' शब्द आप्यो तेथी प्राणि हिंसा करावे पण नहि तेम तेमां अनुमति पण न आपे ते त्राताजीव रक्षाकारी साधु, समित कहेवाय छे तेथी-सर्व जीवन रक्षण करनारा समितिगुण युक्त ए समित संज्ञक साधुमांधी पाप कर्म अशुभ कर्म नीकली जाय छे. जेम स्थल उंचा भूमि प्रदेशथी उदक पाणी नीकळे छ अर्थात् उंचा भूतल उपरथी पाणी जेम ढळी जाय तेम ए समित साधुथी पाप स्वयं दूर थइ जाय छे. ए साधुमां पाप कर्भ स्थिति | पामी शकतुं नथी. ९ जगनिस्सिएहिं भूएहिं । तेसनामेहिं थावरेहिं ॥नो" तेसिमारंभे दंडे'। मणला वयसा कार्य सा चे॥१०॥ मूलार्थ-(जगनिस्सिपहि) जगतने आथयी (तसनामेहि) त्रस नाम कर्मना उदयवाळा [थावरेहि च] स्थावर (भूरहि) प्राणोओने विषे (दंड) हिसारूप दडने [नो आर मे] आर मे नहीं १०
व्या-जगल्लोकस्तत्र निश्रिता आश्रितास्तेषु जगमिश्रितेषु असेषु थावरेख च जावेषु मनसा वचसा. च पुनः
For Private and Personal Use Only