________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य-JE
___ व्या०-तैरायः पूज्यैराचार्यरेवमाख्यातमित्युक्तं, तैः कैः? यैराचार्यैरयं साधुधर्मः साध्वाचारः, अथवा सम्यग्धर्मः | 'भाषांतर यन सूत्रम् प्रज्ञप्तः कथितः, इतीति किं? जीवः पाणिवधं जीवस्य हिंसामनुजानमनुमोदयन् 'ह' इति निश्चये कदापि सर्वदुःखेभ्यो।
मटाखेभ्यो २५ अध्ययन८ न मुच्येत, अब प्राणिवधस्यानुमोदनायास्त्यागात्करणयोरपि त्याग उक्तः, प्राणिवधकरणकारणानुमतित्यागाच्च मृषा॥४४३॥
॥४४३॥ 30/ वादादत्तादानमैथुनपरिग्रहादीनामपि करणकारणानुमतस्यापि निषेधो ज्ञेयः ॥ ८॥
अर्थ-ते आर्य पूज्य आचार्योंए एम कहेलं छे के जे आचार्योए साधु धर्म साधुओनो आचार अथवा सम्यधर्म प्रक्षप्त लोकोने जणाव्यो छे शुं कहेलं छे? ते कहे छे-कोइ पण जीव माणवध जीवहिंसाने अनुमोदन आपे ते 'हु' निश्चये कदापि सर्व
दुःखोथी मुकातो नथी. अत्रे माणिवधना अनुमोदननो त्याग कही प्राणिवध करवानो नथा कराववानो पण त्याग कहेवाणो. एज 5प्रमाणे प्राणिवध करवो कराववो अथवा तेनुं अनुमोदन करवानो त्याग कही मृपावाद-खोई बोलवू, अदत्तादान मैथून परिग्रह |
इत्यादिकना पण करवू करावधं तथा कोइ करतो अथवा करावतो होय तेमां अनुमति अनुमोदन आपवानो पण निषेध समजी लेवो.८ पाणे य नाइवाइज्जा । से समिएत्ति वुच्चई ताई ॥ तओ से पावयं । निजाइ उदगं ३ थलाओ ॥९॥ मलार्थ-(पाणे अ) प्राणोनो (नाइवाइजा) विनाश न करे, [से ते ताई) प्राणोनो बाथी (समिएत्ति) समितिवाळो छे, एम (बुच्चइ) कहेवाय छ [से] त्यारपछी (तो) ते थकी (पावय) पाप (कम्म) कर्म (नजाह) जतु रहे छे, (थलाओ) स्थळथकी (उदय) जेम पाणी जतु रहे छे तेम १
For Private and Personal Use Only