________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्ययन सूत्रम् ॥
॥४४॥
इमे कामाः? अत एव दुःपरित्यजाः. अथ केचित्सुननाः साधवः संति, येऽतरं तरीतुमशक्यं संसारं तरंति. के इव? भाषांतर वणिज इव, यथा वणिजः सामुद्रिका व्यापारिणोऽनरं महासमुद्रं प्रवहणस्तरंति, अत्र वा शब्दो इवार्थ. '६।।
अध्ययन८ अर्थ-आ प्रसिद्ध काम अधीरपुरुषोये सहेलाइथी त्यजी शकता नथी तेथीज मिष्टान्न भोजननी पेठे दुःपरित्यज=बहु दुःखथी ॥४४॥ छोडाय तेवा छे. पण लोकमां सुव्रत-साधुओ छे के जेओ अतरनतरी काय तेवा संसारने जेम वहाणवटी व्यापारी अतर महासमुद्रने प्रवहण वहाण वडे तरी जाय तेम-तरी पार पामे छे. ६ समेणा में एंगे वयमाणा । पाणवह मिया अयाणंता॥ मंदा निरयं गच्छति । वाला पावियाहि दिट्ठीहिं|JE मुलार्थ-(मु) अमे [समणा साधुओ छोए एम [वयमाणा] बोलता (एगे) अन्य तीधी ओ (मिआ) विवेक रहित (मंदा) मंद (बाला) JE अज्ञानी छे तेओ (पाविआदि) पापना हेतु रुप (दिट्ठीहि) दृष्टि पडे (पाणवह) प्राणीना वधने (अयाण'ता) नहीं जाणता सता (निरय) नरकमां (गच्छति) जाय छे. ७
व्या०--एके केचित्कुतीर्थ्या मिथ्यात्विनः पापिकाभिः पापहेतुकाभिदृष्टिभिर्बुद्विभिः प्राणवधमधर्ममजानंतो नरकं गच्छति, कथंभूतास्ते मृगाः? अविवेकिनः, पुनः कीदृशास्ते? मंदा जडाः, यथा केचिद्रोगग्रस्ताभिदृष्टिभिः सम्यग्मार्गमजानंतः कस्मिंश्चिद् दुःखव्याप्ते मागें व्रजति, पुनस्ते केचित्कुतीर्थ्याः किं कुर्वतः? मुइति वयं श्रमणा इति 'वयमाणा' वदंतः श्रमणधर्मरहिता अपि स्वस्मिन् श्रमणत्वं मन्यमाना इत्यर्थः, यदि प्राणवधमपि न जानति, तदा
For Private and Personal Use Only