________________
www.kobalbirth.org
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandie
उत्तराध्यपन मुत्रम्
भाषांतर अध्यापन
॥४३९॥
॥४३९॥
प्रायी सर्वजीवानामभयदानदायीत्यर्थः ॥ ४॥
अर्थ-भिक्षु साधु, तथाविध-पूर्वे निरुपित करेल कर्म बंधना हेतुभूत सर्व ग्रंथ बाह्य तथा आभ्यंतर भेदथी चे प्रकारना परिग्रहनो विशेषे करीने परित्याग करे. पुनः कलह-क्रोधने पण त्यजे; चकार छे ते उपरथी मान, माया, लोभ इत्यादिकने पण त्यजवान मूचवाय छे. वळी ते साधु, कामजात सर्व इंद्रियना विषयोमा 'पश्यन्' विषयविपाकने विचारतो लीपातो नथी, आसक्त यतो नथी किंतु त्रायी-सर्व जीवोने अभयदान देनार थाय छे. ४ भोगामिसदोसविसन्ने । हियनिस्सेयंसबुद्धिविपच्चत्थे । बाले य मंदिए मुंढे । बज्झई मैच्छिया खेलमि॥५॥ मूलार्थ-(भोगामिसदोसविसने) विषयमां आसक्त थयेलो, तथा (मंदिर) मंद (मूढे) मृढ एवो (बाले अ) अज्ञानी माणस (खेलम्मि) | खेळ-इलेष्मने विषे [मच्छिआ य] माखीनी जेम (बझाइ) बंधाय छे. ५ .
___ व्या०-एतादृशो वालोऽज्ञानी कर्मणा यध्यते, कर्मणा बद्धश्च संसारान्निर्गन्तुं न शक्नोति, संसार एव सीदति, कस्मिन् क इव? खेले श्लेष्मणि मक्षिकाजंतुरिच, कथंभूतो बालो जनः? मंदो धर्मक्रियायामलसः, पुनः कीदृशः? मुढो मोहव्याकुलमनाः, पुनः कीदृशः? विषयामिषदोषविषण्णः, विषया एव गृद्धिहेतुत्वादामिपं, विषयामिषं, तदेव दोषो जीवस्य दृषणकरणत्वाविषयामिषदोषस्तत्र विशेषेण सन्नो निमग्नो विषयामिषदोषविषण्णः, पुनः कीदृशः? हिननिःश्रेयसवुग्द्रिपर्यस्तः, हितमात्मसुख, निःश्रेयसश्च हितनि यसौ, तयोर्विषये या बुद्धिहितनिःश्रेयसवद्विस्तस्याः सकाशाद्व
For Private and Personal use only