________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
भाषांतर
२८॥
॥४३८॥
तिशयेन श्रेयः कल्याणं हितनिःश्रेयसस्तस्मै हितनिःश्रेयसाय, किमर्थ भाषते? तेषां चौराणां विमोक्षणार्थ, स्वयं तु यन सूत्रम् कपिलो विमुक्त एवास्ति. अथ च तेषां चौराणां मोक्षणार्थमाहेत्यर्थः कथंभूतो मुनिवरः? विगतमोहो मोहरहितः, पुनः J0/ कीदृशो मुनिवरः? ज्ञानदर्शनसमग्रो ज्ञानदर्शनाभ्यां पूर्णः ॥ ३ ॥ किं भाषत इत्याह
अर्थ-तदनंतर मुनिवर कपिल केवली सर्व जीवोना हितनिःश्रेयसार्थे हित एटले पथ्य सदृश, आ लोकमां हित साधक होइने TE जे नितरां=अतिशये श्रेयः परलोक कल्याण साधक-एq हितनिःश्रेयस वचन (भाषते) बोले छे. शा माटे बोले छे? ते चोरोना
| विमोक्षण अर्थे पोते कपिलमुनि तो मुक्तज छे. पण ते चोरोना मोक्षण अर्थे बोल्या. मुनिवर केवा? ते कहे छे-विगतमोह मोहरहित तथा ज्ञानदर्शन समग्र-ज्ञान अने दर्शन, बन्नेथी परिपूर्ण-मुनिवर कपिल केवली बोले छे. ३ सव्वं गंथं कलहं च । विप्पजहे तहाविहं भिक्खू ॥ सव्वेसु कामजाएसु । पासमाणो ने लिप्पई ताई ॥४॥ मूलार्थ-(भिक्खू साधु (तहाविह) कर्मबंधना हेतुरूप [सब] सर्व प्रकारना (गंथ) परिग्रहने तथा (कलहंच) कलइने (विप्पजए) त्याग करे. (सब्बेसु) सर्व (कामजायसु) कामादि विषयोमा (पासमाणो) जोतो (ताइ) प्रायो- साधु (न लिप्पइ) लोपातो नथी.४ ।
व्या०-भिक्षुः साधुस्तथाविधं पूर्वोक्तं कर्मबंधहेतुं सर्वग्रंथं याद्याभ्यंतरभेदेन रिविधं परिग्रहं विशेषेण प्रजह्यात्परित्यजेत् , च पुनर्भिक्षुः कलहं क्रोध, चकारान्मानमायालोभादीन् विप्रजह्यात्, पुनः साधुः सर्वेषु कामजातेविद्रियविषयेषु न लिप्यते नासक्तो भवेत् , किं कुर्वन? पश्यन् विषयविपाकं चिंतयन्नित्यर्थः. पुनः कादृशः साधुः? ताई
For Private and Personal Use Only