________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥४३७||
उत्तराध्य-3E
व्या०-भिक्षुः साधुः कथंचित्कचिहाह्याभ्यंतरे वस्तुनि स्नेहं न कुर्यात् , किं कृत्वा? पूर्वसंयोगं 'विजहत्तु' विहाय, पन सूत्रम् कथंभूतो भिक्षुः? स्नेहकरैः, सस्नेहाः स्नेहं कुर्वतीति स्नेहकरास्तैः पुत्रकलबादिभिरस्नेहो वीतरागः, अथवा स्नेहकरे
वस्नेहः, सप्तमीस्थाने तृतीया, पुनः सभिक्षुदोषप्रदोषैः प्रमुच्यते, दोषाश्च प्रदोषाश्च दोषप्रदोषास्तैर्दोषप्रदोषैः प्रमुक्तो ॥४३७||
| भवति, प्रकर्षण रहितो भवति, दोषैर्मनस्तापादिभिः, प्रदोषः प्रष्टदोषैः परभवे नकदुःखै रहितो भवति. ॥ २ ॥
अर्थ-भिक्षु साधु, कोइ पण रीते क्यांय पण बाह्य अथवा आभ्यंतर वस्तुने विषये स्नेह न करे. केम करीने? पूर्व संयोगने JE | त्यागीने; अर्थात् संयम ग्रहण पूर्वेना जे संयोग संबंध तेनो परित्याग करीने अस्नेह तथा स्नेह करनारा विरोधी तथा पुत्रस्त्री आदिकथी 6 वीतराग बनी अथवा स्नेह करनाराओमा अस्नेह-स्नेहरहित बनीने (सप्तमीना स्थानमां तृतीया विभक्ति मानवी) साधु, दोष=मनः| संपादित तथा प्रदोष-परभवना नरकादिदुःखो बन्नेथी प्रकर्षे करीने मुक्त-रहित थाय छे, प्रमुक्त थाय छे. २
तो नाणदंसणसमग्गो। हियनिस्सेयसाय सव्वजीवाणं । तेसि विमोखणट्टाए।भासई मुनिर्वरो विगंयमोहो॥३ मलार्थ-(तो) त्यारपछी (णाणदसणमग्गो) केवळ शान अने दर्शन वडे तथा (विगयमोहो) मोहनीय क्षीण थयुं छे एवा (मुणिवरो) कपिल नामना मुनिवर (सबजीवाण') सर्व जीवोना [हिअनिस्सेअसाए] हित मोक्षने माटे (तेसि) ते चोरोना [विमोक्खणडाए विशेषे करीने मोक्ष माटे (भासह) कहे छे. ३
व्या०-ततोऽनंतरं मुनिवरः कपिलः केवली सर्वजीवानां हितनिःश्रेयसाय भाषते, हितं पथ्यसदृशं, यनितराम
For Private and Personal Use Only