SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्ययन ॥४३७|| उत्तराध्य-3E व्या०-भिक्षुः साधुः कथंचित्कचिहाह्याभ्यंतरे वस्तुनि स्नेहं न कुर्यात् , किं कृत्वा? पूर्वसंयोगं 'विजहत्तु' विहाय, पन सूत्रम् कथंभूतो भिक्षुः? स्नेहकरैः, सस्नेहाः स्नेहं कुर्वतीति स्नेहकरास्तैः पुत्रकलबादिभिरस्नेहो वीतरागः, अथवा स्नेहकरे वस्नेहः, सप्तमीस्थाने तृतीया, पुनः सभिक्षुदोषप्रदोषैः प्रमुच्यते, दोषाश्च प्रदोषाश्च दोषप्रदोषास्तैर्दोषप्रदोषैः प्रमुक्तो ॥४३७|| | भवति, प्रकर्षण रहितो भवति, दोषैर्मनस्तापादिभिः, प्रदोषः प्रष्टदोषैः परभवे नकदुःखै रहितो भवति. ॥ २ ॥ अर्थ-भिक्षु साधु, कोइ पण रीते क्यांय पण बाह्य अथवा आभ्यंतर वस्तुने विषये स्नेह न करे. केम करीने? पूर्व संयोगने JE | त्यागीने; अर्थात् संयम ग्रहण पूर्वेना जे संयोग संबंध तेनो परित्याग करीने अस्नेह तथा स्नेह करनारा विरोधी तथा पुत्रस्त्री आदिकथी 6 वीतराग बनी अथवा स्नेह करनाराओमा अस्नेह-स्नेहरहित बनीने (सप्तमीना स्थानमां तृतीया विभक्ति मानवी) साधु, दोष=मनः| संपादित तथा प्रदोष-परभवना नरकादिदुःखो बन्नेथी प्रकर्षे करीने मुक्त-रहित थाय छे, प्रमुक्त थाय छे. २ तो नाणदंसणसमग्गो। हियनिस्सेयसाय सव्वजीवाणं । तेसि विमोखणट्टाए।भासई मुनिर्वरो विगंयमोहो॥३ मलार्थ-(तो) त्यारपछी (णाणदसणमग्गो) केवळ शान अने दर्शन वडे तथा (विगयमोहो) मोहनीय क्षीण थयुं छे एवा (मुणिवरो) कपिल नामना मुनिवर (सबजीवाण') सर्व जीवोना [हिअनिस्सेअसाए] हित मोक्षने माटे (तेसि) ते चोरोना [विमोक्खणडाए विशेषे करीने मोक्ष माटे (भासह) कहे छे. ३ व्या०-ततोऽनंतरं मुनिवरः कपिलः केवली सर्वजीवानां हितनिःश्रेयसाय भाषते, हितं पथ्यसदृशं, यनितराम For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy