________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम्
भाषांतर अध्ययन८
॥४३६॥
||४३६॥
व्या-भो जना अस्मिन् संसारे तत्कर्मकं किं नाम कि संभाव्यते? तकि कर्म वर्तते? तत्कि क्रियानुष्ठानं वर्तते? येन कर्मणाहं दुर्गतिं न गच्छेयं. केवलिनः संशयस्य दुर्गतिगमनस्य चोभयोरभावेऽपि प्रतियोधापेक्षयेति केवली भगयानिदमाह. कथंभूते संसारे? अध्रुवे, भवभवस्थानकनिवाससद्भावादस्थिरे, पुनः कीदृशे संसारे? अशाश्वतेनित्ये, पुनः कीदृशे संसारे? दुःखप्रचुरे, दुःखैः शारीरिकमानसिककष्टैः प्रचुरे पूर्णे जन्मजरामृत्युसहिते. ॥१॥
अर्थ-हे मनुष्यजनो! आ संसारमा एq ते क्युं कर्म क्रियानुष्ठान क्या कर्मनी संभावना करी शकाय छे.? के जे कर्भवडे | करीने हुँ दुर्गति न पामुं.? यद्यपि केवलीने संशय अथवा दुर्गति गमननो संभव न होय तथापि अन्यने प्रतिबोध आपवानी अपेक्षाथी केवली भगवान् आq बोल्या. आ संसार केवो छे? ते कहे छे-अध्रुव भवे भवे स्थानक निवास संभवे तेथी अस्थिर, तथा अशाश्वत अनित्य तेमज दुःखप्रचुर, एटले शारीरिक तथा मानसिक कष्टो जेमां प्रचुर-पुष्कळ रहेला छे एबो जन्मजरा मरणादि दाखोथी भरेलो आ संसार के तेमां दुर्गतिथी बचाय एवं कयं कर्म हे? एवो प्रश्नाभिमाय छे.१ | विजहित्तु पुवसंयोग । न सिणेहं कहंवि कुविजा ॥ असिणेहेसिणेहकरेहिं । दोसपओसेहिं मुश्चए भिक्खू॥२ मूलार्थ-(भिक्खु) साधु ते (पुष्वतंजोगं) पूर्वना संयोगने (विजहित्तु) तजीने (कहिचि) कांड पण परिग्रहने विषे (सिणेह) स्नेहने । न कुविजा करे नदि' तथा (सिणेहकरेहि) स्नेह करीने पण [असिणेह] स्नेह रहित एवा साधु (दोसपओसेहि) दोष प्रदोषथी (मुच्चए) मुकाय छे. २
For Private and Personal Use Only