________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषांतर अध्ययन८
| ॥४३३॥
उत्तराध्य
कपिलः पुरारक्षकहीतः, चोरधिया बुद्धः, प्रभाते पुरस्वामिनः पुरो नीतः, पुरस्वामिना पृष्टं कस्त्वं? किमर्थमर्धरात्री पन सूत्रम् निर्गतः? तेन सकलस्वरूपं प्रकटीकृतं, सत्यवादित्वात्तस्य तुष्टो राजा प्राह यत्वं मार्गयमि तदहं ददामि, स पाह
विभृश्य मार्गयामि, राजा प्राह यायशोकवनिकाय? विचारय स्वेष्टं? ॥४३३॥
___त्यारे तेनी स्त्रीये कर्बु के-खेद म करो अने हुँ एक उपाय कहुं ते सांभळो-'आ गाममां धन नामे शेठीयो छे, तेने सवारमा पहेलो जइने जे वर्धापन करे तेने ए शेठ वे मापा सुवर्ण आपे के. तो तमे आजे प्रभाने जइने ए शेठने पहेला वर्धापन करो के जेथी चे माषा सुवर्ण पामशो. कपिल तेणीनुं वचन सांभळी मध्यरात्रे उठ्यो. 'ते शेठने घरे मारा पहेलां कोइ पहोंची न जाय' एवी उत्सुकतायी चाल्यो जाय छे त्यां मार्गमा नगर रक्षके पकड्यो अने चोर मानी गांधीने पुरस्वामी-राजा आगळ लइ जइ सवारमा खडो कर्यो. राजाये पूछ्युं 'तु कोण छो? अने अधराते शा माटे नीकळ्यो? तेणे सघळू स्वरूप तेनी आगळ प्रकट कर्य अने तमाम हकीकत खरेखरी बोली गयो आना सत्यवादीपणाथी राजा तुष्ट थइने बोल्या के-'तुं जे माग ते हूँ तने आपु' कपिल कहे 'विचारीने मागीश' राजा कहे 'जाभो सामेनी अशोक वनिकामां त्यां जे इष्ट होय ते विचारीने आवो?
कपिलस्तत्र गत इति चिंतयितुमारब्धवान, चेदहं सुवर्णमासा मार्गयामि, तदा तस्याः दास्याः शाटिकामात्रं Jt जायते, न त्वाभरणानि, ततः सहस्रं मार्गयामि, तदापि तस्या आभरणानि न जायंते, ततोऽहं लक्ष मार्गयामि तदापि Deमम जात्यतुरंगमोत्तमगजेंद्रप्रवररथादिसामग्री न जायते, ततः कोटि मार्गयामीति चिंतयन्नेव स्वयं संवेगमागतः, सुव
For Private and Personal Use Only