________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सत्रम् ॥४३२॥
भाषांतर अध्ययन८
॥४३२॥
ततोऽनेन शालिभद्रनामा तत्रत्यो व्यवहारी प्रार्थितो यथास्य स्वया निरंतरं भोज्यं देयं, त्वत्प्रसादानिश्चितोऽसा पठिष्यति, तेनापि तत्प्रतिपन्नं, कपिलः शालिभद्रगृहे प्रत्यहं भुक्त, इंद्रदत्तगुरुसमीपे चाध्येति, शालिभद्रगृहे चैका दासी वर्तते, दैवयोगात्तस्यामसौ रक्तोऽभूत. अन्यदा सा गर्भिणी जाता, सा कपिलंप्रत्याहाहं तव पत्नी जाता, ममोदरे त्वद्गर्भो जातोऽतस्त्वया मे भरणपोषणादि कार्य. कपिलस्तद्वचः श्रवणाभृशं खिन्नः परमामधृति प्राप, न च तस्यां रात्रौ निद्रा प्राप.
तेथी तेणे त्यांना एक शालिभद्र नामना वेपारीने कार्य के-आ विद्यार्थीने तारे त्यां नित्य भोजन आपq एटले तारा प्रसादथी | आ निश्चित पणे भणशे, ए वेपारीए इन्द्रदत्तनुं कहे कबूल राख्यु तेथी हवेथी कपिल रोज शालिभद्रने घरे जमे अने इन्द्रदत्त गुरु | समीपेअध्ययन करे. शालिभद्रना घरमा एक दासी हती तेमां आ कपिल दैवयोगे आसक्त थयो. एम करतां ते गर्भिणी थइ. तेणीये कपिलने कयु के-'हुँ तो तारी पत्नी थइ. ताराथी मारा उदरमा गर्भ रह्यो तेथी मारूं भरणपोषण तारे करवं पडशे. दासीनां आवां | वचन सांभळी कपिल अत्यंत खिन्न थयो अने तेनुं धैर्य नष्ट थइ गयु; ते रात्रीमां तेने निद्रा पण न आवी.
पुनस्तया भणितं स्वामिन् ! खेदं मा कुर्याः? मदुक्तमेकमुपायं शृणु? अत्र धननामा श्रेष्टी वर्तते, तस्य यः प्रथम प्रभाते गत्वा वर्धापयति तस्य स सुवर्णमाषद्वयं ददाति, ततस्त्वमद्य प्रभाते गत्वो प्रथम वर्धापय? यथा सुवर्णमासद्वयं प्राप्नुयाः, कपिलस्तस्या वचः श्रुत्वा मध्यरात्रावुत्थितः, तस्य धाम्न्यपरः कश्चिन्मा प्रथमं यायादित्यौत्सुक्येन गच्छन्
For Private and Personal Use Only