________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषांतर अध्ययन ॥४२८॥
तीति वा धीरः, तस्य कीदृशस्य धीरस्य? सर्वधर्मानुवर्तिनः, सर्वेये क्षात्यादयो धर्मास्ताननुवर्तितुमनुकुलत्वेन चरितु र उत्तराध्य
रतु यन मृत्रम् ३६ शीलं यस्य स सर्वधर्मानुवर्ती, तस्य क्षांत्यादिदशविधधर्मधारकस्य, कीदृशं धीरत्वं? तदाह-स धर्मिष्टो धीरोऽधर्म
JE त्यक्त्वा देवेषुत्पद्यते. ॥ २९ ॥ ॥४२८॥
अर्थ-हे शिष्य! धीर पंडितनुं धीरत्व जुओ; धी-बुदिवडे दीपे ते धीर, अथवा धीज्ञान आवे ते धीरः ए सर्व धर्मने अनुवर्तनार अर्थात् शांति आदिक दशाविध वाँने अनुकल जेनुं आचरण के तेवा धीर पुरुषनुं धीरत्व केवु होय छे ते कहे छे. ते धर्मिष्ठ धीर अधर्म त्यजी दइने देवोमा उत्पन्न थाय छे. २९ तुलियाणं बालभाव । अंबालं चेव पंडिए ॥ चइऊण वालभावं । अबाल सेवेइ मुणी तिबेमि ॥ ३० ॥ मलार्थ-(एव) आ प्रमाणे (पंडिए) पंडित एवो [मुणी] साधु (बालभावं) बाळपणानी (तुलिआणां) तुलना करीने (बालभाव) बाळ| पणानो (चरऊण) त्याग करी [अवालं] अयाळपणानुं (सेबर) सेवन करे. (त्तिबेमि) ए प्रमाणे कडु. ३० BE एम सुधर्मास्वामी जंबूस्वामीने कहे छे.
___ व्या०-मुनिस्तीर्थकरादेशकारी साधुरेवममुना प्रकारेण बालस्य बालभावं, च पुनः पंडितस्याबाल पंडितत्वं, 'तुलया' इति तोलयित्वा, णकारो वाक्यालंकारे, पश्चात्पंडितस्तत्वज्ञः पुमान् वालभावं मूर्खत्वं त्यक्त्वाऽबालं पंडितत्वं सेवयेत्, अंगीकुर्यादित्यर्थः. इत्यहं ब्रवीमि, सुधर्मास्वामी जंबूस्वामिनं प्रत्याह. ॥ ३० ।।
For Private and Personal Use Only