________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य
ओळंगीने (सोलवंता) शीलवंत (सबिसेसा) उतरोत्तर गुणने अंगिक्त करनारा [भदीणा] दीनता रहित (देवयं) देवलोकमां (जाति) जाय छे | पन सूत्रम् ३८ व्या-तुरेवार्थे, येषां जीवानां विपुला विस्तीर्णा शिक्षा ग्रहणासेवनादिकास्ति ते जीवा मूलकमिव | ३८ अध्ययन
नृभवत्वमतिकांताः संतो देवत्वं याति प्राप्नुवंति. किंभूतास्ते जीवाः? शीलवंतः सदाचारः. पुनः कथंभूतास्ते? सवि॥४२२॥
॥४२२॥ शेषाः, सह विशेषणेनोत्तरगुणेन वर्तत इति सविशेषाः, पुनः कीदृशाः? अत एवादीनाः, न दीनाः संतोषभाज इत्यर्थः.२१ ___अर्थः-अहीं 'तु' एवना अर्थमां छे. जे जीवोने विपुला=विस्तीर्ण शिक्षा ग्रहण आ सेवनादिक मळी होय छे ते जीवो मूलक एक मूळीयाने जेम ओळंगी जाय तेन नृभवत्व-मनुष्यभवने अतिक्रांत थइ देवत्वने पामे छे. केवा जीवो देवत्व पामे छे? ते कहे छे शलवान् सदाचरणी, सविशेष उत्तम गुण सम्पन्न तथा अदीन-संतोष सेवी; एवां विशेषणोवाळा जीवो मनुष्य भवमाथी देवत्व प्राप्त करी शके छे. २१ एवंमदीणवं भिक्खं । अगारिं च वियाणिया ।। कहनु जिच्चं मेलिक्खं । जिच्चमीणो न संविदे"॥२२॥
मूलार्थ-(पर्व) पज रीते (अदीणव) दीनता रहित पवा (भिक्खु) साधुने [च अने (अगारि) गृहस्थीने (विभाणीमा) जाणीने BE oil [कहनु] केवी रीते रिलिक्ख'] देवत्वादिक लाभने (जिचं) हारी जाय? तथा (जिचमाणो) हारतो धको (न संविहे) केम न जाणे?२२
व्या-पंडितः पुमान् 'एलिक्खं ईदृक्षं 'जिच्च' इति जेयं जेतव्यं देवगतिमनुष्यगतिरूपं जीयमान इंद्रियविषयैहार्यमाणा, कथं नुन संविदेत् ? कथं न जानीत? अपि तु पंडितो ज्ञपरिज्ञयेवं जानीतैव. किं कृत्वा? एवममुना प्रका
Dowwणलाकाखा
SRDCPEDIORadDDEDoDI
For Private and Personal Use Only