________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्य
यन सूत्रम्
॥४१३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कादृष्टांतः, तु पुनः कश्चिद्राजाऽपध्यमाम्रफलं भुक्त्वा राज्यं हारितवान् हारयेद्वा. अत्र भोगसुखस्य तुच्छत्वोपरि काकियादृष्टांतद्वयोदाहरणे दश्येते एकेन केनापि द्रमकेण वृत्तिं कुर्वता महोपक्रमेण कार्षापणसहस्रमर्जितं, स तद्वासनिकां कटौ वध्वा सार्थेन समं गृहं प्रस्थितः, मागें भोजनार्थ चैकं रूपकमशीतिकाकिणीभिर्भित्वा दिने दिने एकया काकिण्या भुंक्ते, एवं मार्गे तेनैकोनाशीतिकाकिण्यो भक्षिताः, एका काकिण्यवशिष्टास्ति, सा च सद्यः साथै चलिते विस्मृता, अग्रे गच्छतस्तस्य सा स्मृतिपथमागता, एवं च तेन चितितमेकदिने भोजनार्थ मे रूपकभेदः कर्तव्या भवि उष्यतीति कचिद्वासनिकां संगोप्य पचान्निवृत्तः तत्र सा काकिणी केनचिद् हता, यावच्च वासनिकास्थाने पुनरायाति तावत्सापि केनचिद् हृता, ततोऽसावुभयभ्रष्टा गृहं गतः शोचति, अथाम्रदृष्टांतो दर्श्यते - कस्यचिद्राज्ञ आम्राजीर्णेन विसूचिकाभूत्, वैधैर्महतोपक्रमेण तामपनीयोक्तं चेदाम्राणि पुनस्त्वं खादसि तदा विनश्यसि ततस्तेन राज्ञा स्वदेशे आम्रा उत्खातिताः, अन्यदा स राजाश्वापहृतो दूरतरवने गतः, तत्राम्रवृक्षच्छायायामुपविष्टः, पकान्याम्राणि दृष्ट्वा चलचित्त मंत्रिणा वार्यमाणोऽपि भक्षितवान् तदानीमेव स मृतः, एव काकिण्याघ्रसदृशमनुष्यकामासेवनतो बालनरेण देवकामा हार्यते इति परमार्थः ॥
अर्थ :- जेम कोई पुरुष एक काकिणीने माटे सहस्र टंक हारी वेसे, रुपाना द्रव्यनो ऐशीमो भाग काकिणी, एवी एक काकिणी माटे कोइ कृपण, टंक= दीनार = एक हजार खुवे = गुमावे ते अत्यंत मूर्खशिरोमणि गणाय.
For Private and Personal Use Only
兆美美美美美兆美
भाषांतर
अध्ययन७
॥४१३॥