________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandie
भाषांतर अध्ययन
॥४१२॥
उत्तराध्य
व्या०-तत आयुषि परिक्षीणे सति ते विहिंसका विशेषेण हिंसाकारका नरा देहाच्च्युता मनुष्यशरीराद् भ्रष्टाः पन सूत्रम् ३६ संत आसुरीयं दिशं गच्छंति, कीदृशास्ते याला? नृर्खा असुरागां रौद्राणां रुद्रकर्मकारिगामियं भावदिशा आसुरी,
| तां, पुनः कीदृशास्ते? अवशाः परवशा इंद्रियवशवतिनो वा, कीदृशीमासुरों दिशं? तममिति तमोंधकारं, ताक्तत्वात् , ॥४१२॥
नमःस्तोममयीं नरकगतिमिनि भावः ॥१०॥ इति प्रथन एलकस्य दृष्टांतः अब काकिन्याम्रदृष्टांतमाह___अर्थः-तदनंतर आयुष्य ज्यारे परिक्षीण थाय त्यारे विहिंसक-विशेषे हिंसककृत्तिवाळा नरः, देहथी च्युत थइ अर्थात् मनुष्य शरीरथी भ्रष्ट थइ ते बाल-मूर्यो, अवश पराधीन बनी अथवा इंद्रियवश थइ तमा=अंधकारयुक्त, आसुरी दिशा-एटले रौद्र भयंकर कर्म करवावाळाए पाप्य जे दिशा, अर्थात् तमोमयी नरक गतिने प्राप्त थाय छे, १० ए रीते आ पहेलुं एलक दृष्टांत कड्यु,
अथ काकिणी तथा आम्रनां दृष्टांत कहे छेजहा कागिणिएं हेउं । महेस्सं हारए नरा ॥ अपत्थं अंबगं भुच्ची । राया जे तु उ हारएँ ॥११॥ मूलार्थः-(जहा) जेम [न] कोइ माणस (कागिणिए हेउ) एक काकिणीने कारणे [सहस्स] हजार रुपीयाने (हारए) गुमावे (तु) तथा (राया) काइ राजा (अपत्थ) अपथ्य एवा (अंबग) आम्रफळने [भुच्चा खाइने रिज] राज्यने (हारए) गुमावे छे. ११
व्या०-यथा कश्चिवरः काकिन्या हेतोः सहस्रं टंकानां हारयेत्, काकिणी तुरूपकद्रव्यस्याशीतितमो भागस्तदथ कश्चित्कृपणः टंकानां दीनाराणां सहस्रं पातयेत्. सोऽतीवमूर्खशिरोमणिः. अत्र मनुष्यभोगसुखस्य तुच्छत्वेन कपर्दि
बाजारात
ويمثل هذا العالمية للاطفال
R
For Private and Personal Use Only