________________
Shri Mahavir Jain Aradhana Kendra
उत्तराध्यपन सूत्रम्
॥ ४१० ॥
www.kobatirth.org
|चित शोणित= रुधिरना उपचय वाळो, रुधिरनी वृद्धिनी साथे वीजा पण धातु दृद्धिंगत समजवा. ७ पूर्वे - 'ढिसे वाले' इत्यादि वाक्यथी आरंभक्ति थइ ते पछी 'भुजमाणे सुरं मांस' ए वाक्ययी दुर्गति कहीने कष्टोत्पत्ति पण सूचत्री, हवे वे गाथा वडे साक्षात् अहिं कष्ट कहे छे.
आसणं सर्वणं जाणं । वित्ते कामे अ भुंजिंआ || दुस्साहकं घेणं हिचा । बहुसंचिनिया रेयें ॥८॥ पचपन्न परायणे । अयव आगयएसे । मरणंतंमि सायें ॥९॥
Acharya Shri Kailassagarsuri Gyanmandir
ओ कम्मगुरू
मूलार्थ:- (आसणं) आसन (सयणं) शयन, (जाण) वादन, (वित्त) द्रव्य (अ) अने (कामे) कामोने (भु जिला) भोगवीने तथा (दुस्सा(e) दुःखे करीने मेळवी शकाय तेवा (धण) धनने (हिच्चा) तजीने (बहु) बहु ( रय) रज-आठ प्रकारना कर्मने (संचिणिआ ) संचय करीने (तओ) त्यारपछी (कम्मगुरु) कर्म बडे (पच्चुप्पन्नपरायणे) विषयसुखमां लीन (अतू) प्राणी (मरण' तम्मि) मरण नजीक आवे सते (सोअइ) शोक करे छे कोनी जेम (आश्व्व जेम बेटी [आगयाएसे] परुणो आवे सते शोक करे छे ||८||२॥
व्या० - ततस्तदनंतरं प्रत्युत्पन्नपरायणः, प्रत्युत्पन्ने प्रत्युक्षभुज्यमानविषयसुखे परायणः प्रत्युत्पन्नपरायणः, परलोकसुखनास्तिकवादी जो मरणांते मरणस्यांतः सामीप्यं मरणांतस्तस्मिन् मरणांते मरणे समागते सति शोचते शोकं कुरुते इति संबंधः, तत इति कुतः पूर्व किं कृत्वेवाह - आसनं सुखासनादिकं शयनं खट्बाछप्परादिकं हिंडोलखट्वादिकं, यानं गड्डिकादिकं वित्तं द्रव्यं कामान् विषयान् भुंक्त्वा दुःखाहनं दुःखेनाहियत इति दुःखाहृतं दुःखोत्पायं धनं
For Private and Personal Use Only
भाषांतर अध्ययन७
॥४१०॥