________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
% 3A
उत्तराध्यपन सूत्रम्
॥४०८॥
मूलार्थ:-(हिंसे) हिंसक (याले) अज्ञानी (मुसाबाई) मृपावादी, [अाणमि विलोवए] वटेमार्गुने लुटनार, (अन्नऽदत्तहरे) अदत्त ग्रहण |
भाषांतर करनारा (तेणे) चोर (माई) मायावी [कन्नुहरे] कोना द्रव्यर्नु हरण कर? (सढो) शठ (अ) तथा [इत्थीविसयगिद्धे] खीमा आसक्त
३६ अध्ययन (सुर मंस भुंजमाणे) मदिरा मांसना भक्षणमा [परिवूढे हुए थयेलो तेथी करीने (परंदमे) बीजाभोनु दमन करनार [अ] तथा [अयकक्कर भोई] बकराना कर्कर शब्दवाळा पकावेला मांसने खानार, तेथी करीने (तुंदिले) मोटा पेटवाळी अने (चिहलहिए) पुष्ट
॥४०८॥ रुधिर वाळो मूढ़ (नरप) नरकने विषे (आउअं) आयुष्यने (कंखे) इच्छे छे. (जहारसं व एलए) जेम दृष्ट पुष्ट थगेलो घंटो परोराणाने इच्छे छे तेमः--
व्या-तिसभिर्गाथाभिः पूर्वोक्तमेव दृढयति-एतादृशो नरो नारके इति नरकगतो नरकायुरर्थान्नरकस्यायुः कांक्षति, नरकगतियोग्यकर्माचरणात्स नरो नरकगतिमेव वांछति, नरकाय कल्पितः, कः कमिव? एलकः पूर्वोक्त उरभ्र आदेशमिव यथा केनचित्पापेन यथेप्सितभोजनेन पोषित उरभ्र आदेशमिच्छति, कीदृशः सः? हिंस्रो हिंसनशीलः, पुनः कीदृशः? वालोऽज्ञानी, पुनः कीदृशः? मृषावादी, पुनः कीदृशः? अध्वनि विलोपको जिनमार्गलोपकः, पुनः कीदृशः? अन्यादत्तहरः, अन्येषामदत्तं हरतीत्यन्यादनहरः, अदनादानसेवीत्यर्थः पुनः कीदृशः? स्तेनश्चौर्येण कल्पितवृतिः, पुनः कीदृशः? मायी कापव्ययुक्तः, पुनः कीदृशः? कस्यार्थ नु इति वितर्के हरिष्यामीति विचारो यस्य स कन्हुहरः, पुनः कीदृशः? शठो वक्राचारः ॥५॥ पुनः कीदृशः? स्त्रीविषये गृद्धः, पुनः कीदृशः? महारंभपरिग्रहः, महांतावारंभपरिग्रही यस्य स महारंभपरिग्रहो महारंभी, पुनर्महापरिग्रही, पुनः कीदृशः? सुरां मद्यं मांसं च भुंजानः, पुनः कीदृशः? परिवूढ | उपचितमांसत्वेन स्थूलः, पुनः कीदृशः? परंदमः, परमन्यं जीवं दमतीति परंदमः परपीडाकारकः, आत्मार्थ परजीवा
فانتسطع ناكا ئالایمان لانا خالد التاسع النطان
s appUDAUN
For Private and Personal Use Only