________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्य- न्येपूरभ्रेषु मुख्य इव दृश्यमाणः, पुनः कीदृशः? जातभेदाः पुष्टीभूतचतुर्थधातुः, पुनः कीदृशः? महोदरो विशालकुक्षिा,
The भाषांतर यन सूत्रम् पुनः कीदृशः प्रीणितो यथेप्सितभोजनादिना संतुष्टीकृतः एतादृशः सन् स उरथ्रो विपुले विस्तीर्णे देहे सत्यादेशं ३६ अध्ययन
प्राघूर्णकं परिकांक्षति प्रतीच्छतीव. ॥२॥ ॥४०६॥
॥४०६॥ अर्थः-ते उरभ्र-वेटो तदनंतर केवो थयो? ते कहे छे-पुष्ट-उपचितअंगवाळो तथा परिढ=युद्धादि क्रियामां समर्थ, वळी बीजा बधा घेटाओमा मुख्य जेवो देखातो, जातभेद-शरीरमा चरबीथी भरेलो, महोटा पेटवाळो, प्रीणित यथेष्ट माल खाइने मातेलो, । एवो ते घेटो विपुल देह थतां आदेश कोइ महेमाननी प्रतीक्षा करेबाट जोतो थाय. २
जीव ने एंइ आएसे । ता जीवइ से दुही अंह पत्तमि आएसे । सीसं छित्तण भुहुई ॥३॥ Raमूलार्थ:-(जाव) ज्यां सुधी (आरसे) प्राघूर्णक (न पह) आव्यो नथी (ताव) त्यां सुधी (से) ते (दुद्दी) दुःखी थयो सतो (जीवह) जीवे छे. (अह) पछी (आरसं) प्राघूर्णक (पत्तम्मि) आवे सते (सीसं) मस्तक [छित्तूण) छेदीने [भुजई खाइ जाय छे. ३
व्या-स उरभ्रस्तावजीवति प्राणान् धारयति, कीदृशः सः? दुःखी, दुःखमस्य भाविति दुःखी, भाविनि भूतोपचारात्, यद्यपि वर्तमानकाले तस्य सुखमस्ति तथापि दुःखस्यागामित्वाद् दुःख्युच्यते, तावदिति किं? यावदादेशः माघूर्णको नैति नागच्छति. अथादेशे प्राप्ते सति शीर्ष छित्वा स उरभ्र आदेशेन समं स्वामिनापि भुज्यते. ॥३॥
अर्थः ते दुःखी उरभ्र वेटो त्यां मधी जावे छे ज्यां सूधी कोइ आदेशमहेमान नथी आवतो. अहीं दुःखी विशेषण आप्यु
For Private and Personal Use Only