SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उत्तराध्ययन सूत्रम् । ॥४०४॥ वत्सः खिन्नः क्षीरमपियन् गवा मात्रा पृष्टः कथं वत्स! क्षीरं न पिवसि! स आह मातरेष ऊरणकः सबैलोकः पाल्यते, भाषांतर वीहीश्चायते, पुत्र इव विविधैरलंक्रियते, अहं तु मंदभाग्यः शुष्कान्यपि तृणानि न प्राप्नोमि, न च निर्मलं पानीयमपि JE अध्ययन प्रामोमि, न च मां कोऽपि लालयति, माता प्राह पुत्र! अस्यैतान्यातुरचिह्नानि, यथा मर्तुकाम आतुरो यद्यन्मार्गयति पथ्यमपथ्यं वा तत्तत्सर्व दीयते, तद्वत्तत्सर्वमप्यस्य दीयते, अथासौ मारयिष्यते तदा त्वं द्रक्ष्यसि. अन्यदा तत्र प्राघू ॥४०४॥ कः समायातः, तदर्थ तमृरणकं मार्यमाणं दृष्ट्वा भीतः स वत्सः पुनः स्तन्यपानमकुर्वन्मात्राऽनुशिष्टो हे पुत्र! किं त्वं भीतोऽसि? पूर्व मयोक्तं न स्मरति किं? आतुरचिहान्यतानीति, य एवं व्रीहीश्चारितः प्रकामं लालितः स एव मार्यते, त्वं तु शुष्कान्येव तृणानि चरितवानसीति मा भैषीः? नैव मारयिष्यसे, इति मात्रोक्तो वत्सः सुखेनैव स्तन्यपानमकरोत्. एवं यो यथेष्टविविधास्वादलंपटोऽधर्ममाचरति स नरकायुबंधनातीत्यर्थः ॥१॥ _ अर्थः-यथा जेम कोइ पण निर्दय पुरुष आदेश (जेना आववाथी परिजनने विविध काममां प्रेरवामां आवे ते)=माघुर्गक | मेमान=ने उद्देशीने पोताने आंगणे एलक-वेटाने पाले छे-ए घेटाने भात, सारुं धान, मग अडद वगेरे दीये छे तथा यवससारूं घास चरावीने पोषण करे छे आमां 'पोषयेत्' ए पद बे वार कह्यु ते अति आदर देखाडे छे पुनरुक्ति नथी. अपि शब्द संभावन अर्थमां छे. एटले एवो पण कोइ गुड्कर्मा होय छे. आ विषयमां उदाहरण कहे छे-एक गृहस्थने त्यां कोइ मेमान आवे तेने माटे ऊरणक धेटाने लालन पूर्वक पोषण पामतो जोइ तेज गृहस्थना आंगणामां बांधेली गायनो बाछडो धावq छोडी दइ खिन्न थयो, तेनी माये पूछयु के-हे वत्स! केम ध नथी पीतो? बाछडे कयु के–'हे मा! जो तो आ घेटानुं घरना बधां माणसो केवां लालन معه من الناع للفنان الهيالله الحالة فاعتقلت اقبال اور اعتداد الفن الاشكال For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy