________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उत्तराध्यपन सूत्रम्
॥४०३॥
॥ अथ सप्तममध्ययनं प्रारभ्यते ॥
भाषांतर
२९ अध्ययन७ अत्र पूर्वाध्ययने साधोनिग्रंथत्वमुक्तं, तच्च यो रसेष्वगृद्धो भवेत्तस्यैव स्यात् , रसगृद्धस्य कष्टमुत्पद्यते, तेन रसगृद्धस्य कष्टोत्पत्तिदृष्टांतसूचकमुर नादिपंचदृष्टांतमयं सतममुरभ्रीयाख्यं कथ्यते, इति षष्ठससमयोः संबंधः,
॥४०३॥ आना आगला अध्ययनमा साधुना निग्रंथत्वनुं निरूपण कयु ए निर्ग्रथित्व जे रसमां लोलुप न होय तेनेज सांपडे छे. रस गृद्ध-शब्दादि विषयोमां हमेशां रच्या पच्या रहेनारा होय तेओने कष्ट उपजे छेए दर्शाववा रस गृद्ध साधुने कष्टोत्पत्तिनां मूचक उरभ्र आदिक पांच दृष्टांतमय सातमुं अध्ययन आरंभ थाय छे, आ षष्ठ तथा सप्त अध्ययनो पूर्वोत्तर संबंध दर्शावी संगति मूचवे छे.
जहाँ एसं समुर्दिस्स । कोइ पासिज एलयं ॥ ओयण जर्वसं दिजो । पोसिजा वि सयंगणे ॥१॥ मूलाथैः-[जहा] जेम [कोह] कोड [भाएसं] परोणो तेने [समुहिस्स] उद्देशीने (पलय) एक घंटार्नु (पोसिज) पोषण करे, तथा | (ओयणं) अन्न (जवसं) मग. अडद विगेरे दिजा तेने आपे एरीते [सयगणो] पोताने आंगणे राखी तेनु [पोसेज्जावि] पोषण करे, पण १ ___व्या०-यथा कोऽपि कश्चिभिर्दयः पुमानादेशं आदिश्यते, विधिव्यापारेषु प्रेयते परिजनो यस्मिन्नगते स आदेशस्तं प्राघूर्णकं समुद्दिश्याश्रित्य स्वकांगणे स्वकीयगृहांगणे एलकमेडकमूरणकं पोषयेत्, तस्मै एक्कायोदनं सम्यग्धान्यं यवसं मुद्गमाषादिकं दद्यात्, ततश्च पोषयेत, पुन: पोषयेदित्युक्तं तदत्यादररूपापनार्थ, अपिशब्दः संभाव्यत एषु एवंविधः कोऽपि गुरुकर्मेत्यर्थः॥१॥ अनादाहरणं यथा-एकमूरणकं प्राघूर्णका पोष्यमाणं लाल्यमानं दृष्ट्वैको
For Private and Personal Use Only