________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भाषांतर अध्ययन
॥३९४॥
JE बंधश्च मोक्षश्च बंधमोक्षी, तयोः प्रतिज्ञाद्यं ज्ञानं येषां ते बंधमोक्षप्रतिज्ञिनो बंधमोक्षज्ञा इत्यर्थः । यतः-मन एव मनुउत्सराध्ययन सूत्रम्
ष्याणां । कारणं बंधमोक्षयोः ।। यत्रैवालिगिता कांता । तत्रैवालिंगिता सुता ॥१॥ इत्यादि प्रतिज्ञां कुर्वाणास्ते किं
कुर्वतः आत्मानमाश्वासयंति? भणंतो ज्ञानमभ्यस्थतः, च पुनरकुर्वतः क्रियामनाचरंतःप्रत्याख्यानतपः पौषधव्रतादिका ॥३९४॥ क्रियां निदंतः, ज्ञानमेव मुक्त्यंगतयांगीकुर्वत इत्यर्थः ॥ १० ॥
अर्थः-ते ज्ञानवादिओ बंध तथा मोक्षनी प्रतिज्ञा एटले आद्यज्ञान धरावनारा अर्थात् 'अमे बंधमोक्षना स्त्ररुपने समजीये छीइए' एम माननारा कारण के 'जे अंगे सुताने तेडीए तेन अंगे कांताने आलिंगन कराय मात्र बुद्धिभेद छे तेथी मनुष्योर्नु मन एज बंधनु तथा मोक्षन कारण छे.' आवी वातो करता केवल वाणीना वीर्यमात्रथो आत्माने समाश्वासन आपे छे, शुं करीने आत्मानुं आश्वासन करे छे? ते कहे छे भणतः मात्र ज्ञाननो अभ्यास करता पण बीजु कंइ कर्म=क्रियानुं आचरण करता नयी-प्रत्याख्यान, तप, पौषध व्रत आदिक क्रियाओनी निंदा करी मात्र ज्ञाननेज मुक्तिना अंगरूपे स्वीकारे छे. ॥ १० ॥
नै चित्ता तायएभासा । ओ विजाणुसासणं ॥ विसन्ना पावकम्महिं । बाला पंडियमाणिणा॥११॥ मूलार्थः-(चित्ता) विचित्र (भाषा) भाषा (तायए) जीवन रक्षण करता नथी. (विजाणुसासण) विचित्र मप्ररुप शीखg ते (कओ) पापथी शी रीते रक्षण करे? (पावकम्मेहिं) पापादिहिंसाने विषे (विसण्णा) विविध प्रकारे मग्न कारणके (बाला) मूढ एवा तेओ (पंडिअमाणिणो) पोताने पंडित माननारा होय छे. ॥ ११ ॥
व्या०-पंडितमानिन आत्मानं पंडितमन्या ज्ञानाहंकारधारिण इति न जानंति, इत्यध्याहारः, इतीति किं? चित्राः
امه سالانهما سننا نتنانسي تتعانقانونيا للاتصنع تملقط
For Private and Personal Use Only