________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्राकृतसस्कृताद्याः षड्भाषाः, अथवान्या अपि देशविशेषान्नानारूपा भाषा वा पापेभ्यो दुःखेभ्यो न प्रायंतेन रक्षते, सहि उत्तराध्य- 18
3E भाषांतर यन मृत्रम् विद्यानां न्यायमीमांसादीनामनुशासनमनुशिक्षणं विद्यानुशासनं कुतस्त्रायते? नत्रायत इत्यर्थः. अथवा विद्यानां
अध्ययन विचित्रमंत्रात्मिकानां रोहिणीप्रज्ञप्तिकागौरीगांधार्यादिषोडशविद्यादेव्यधिष्ठितानामनुशासनमनुशिक्षणमाराधनं कुतो ॥३९५॥ नरकात् त्रायते? कीदृशास्ते बालाः अतत्वज्ञाः, पुनः कीदृशास्ते? पापकर्मभिर्विषण्णा विविधमनेकप्रकारं यथास्यात्तथा
G॥३९५॥ सन्नाः पापपंकेषु कलिता इत्यर्थः ॥ ११॥
अर्थः-पंडितमानी-पोताने पंडित माननारा ज्ञाननो अहंकार धरनारा ते वाल=अतत्त्वज्ञ जनो एम नथी जाणता के विचित्र=नाना प्रकारनी प्राकृतसंस्कृतादि षट् भाषा अथवा अन्य देश विशेषनी अनेक भाषाओ पापथी पापजन्य दुःखोथी त्राण रक्षण नहिं आपी शके, त्यारे विद्या न्यायमीमांसादीन शिक्षण केनाथी रक्षण आपे? त्राणनथीज आपी शकतुं एम जाणवू अथवा विद्या एटले रोहिणी मज्ञप्तिका, गौरी, गांधारी, इत्यादिक पोडशदेवीयोए अधिष्ठित विद्याओगें अनुशासन शिक्षण कया नरकथी रक्षण करी शके? सर्वथा नहि ए बाल अतत्त्वज्ञ जनो केवा होय छे? ते कहे छे-पाप कर्मो वडे विषण्णा विविध प्रकारे पापपंकमां गुची गयेला कलेश पामता.॥११॥
जे केई सरीरे सत्ता । वण्णे रूवे य संवसो ॥ मणसा कायवक्केण । संवे ते दुक्खसंभवा ॥ १२ ॥ hdमूलार्थः-(जे केह) जे कोद [सरीरे] शरीरने विष [सत्ता] आसक्त छे तथा (वणे) वर्णने विषे [रूवे] सौंदर्यने स्पर्शादिकने विषे आसक्त
होय छे (ते सन्ने] ते सर्वे (मणसा) मनवडे [काय कायावडे [वकेण] वचनवडे एम (सव्यसो) सर्व प्रकारोवडे (दुःक्खसंभवा) दुःखना स्थानरुप थाय छे. ॥ १२ ॥
For Private and Personal Use Only