SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भाषांतर अध्ययन ॥३९॥ व्या-साधुस्तृणमपि 'नाइयज' इति नाददीत, अदत्त न गृहीत, किं कृत्वा? आदानं नरकं दृष्ट्वा, आदीयत इत्याउत्तराध्य-NJE दानं धनधान्यादिकं परिग्रह, नरकं नरकहेतुत्वान्नरकं ज्ञात्वेत्यर्थः, पुनः साधुः पाए दिन्न', पात्रे दत्तं गृहस्थेन पात्रमध्ये पन मूत्रम् पक्षिप्तं भोजननं शुद्धाहारं 'भुजिज' भुंजीत, कथंभूतः सन् ? 'अप्पणो दुगंछी आत्मनो जुगुप्सी सन् , आहारसमये ॥३९२॥ आत्मनिंदकः सन् अहो धिग्ममात्मानं ! अयमात्ना देहो वाहारं विना धर्मकरणेऽसमर्थः, किं करोमि? धर्मनिर्वाहार्थ मस्मै भाटकं दीयत इति चिंतयन्नाहारं कुर्यात्, न तु बल पुष्ट्याद्यर्थमहारं विधीयत इति चिंतपेत अवादत्तपरिग्रहाश्र६वद्वयनिरोधादन्येषामप्याश्रवाणां निरोध उक्त एव ॥ ८॥ अर्थ:-साधु आदान= धन धान्यादिकना परिग्रह करवो ते आदान, तेने नरक जोइने अर्थात् ए नरकना हेतु होवाथो तेने नरक तुल्य गणीने कोइए नहि आपेला तृणने पण उपाडे नहि, किंतु पोताना पात्रांमां कोइ गृहस्थे नाखेलु भोजन शुद्ध आहार=नुं भक्षण करे. केवी रीते? ते कहे छे 'आत्मानो जुगुप्सी' पटले पोतानो निंदक थइने अर्थात् 'अरे मारा आत्माने धिकार छे. आ मारो देह आहार विना धर्माचरणमां असमर्थ छे. शुं करवू ? धर्मनिर्वाह करवा आ देहने भाई देवू पडे छे' आवा विचार करतो साधु आहार स्वीकारे कंइ 'मारुं शरीर पुष्ट थाय तथा मारा शरीरमा बलनी दृद्धि थाय' एम आहार लेतां न विचारे अत्रे अदत्तादान तथा परिग्रह SEI आ चे आश्रवनो निरोध कहेवामां अन्य आश्रवोनो निरोध पण कबो समजी लेवो. ॥८॥ इहमेगे उ मनंति । अप्पचक्खाय पावेगं । आयारियं विदित्ताणं । सबदुक्खा विभुच्चई ॥ ९ ॥ For Private and Personal Use Only
SR No.020855
Book TitleUttaradhyayan Sutram Part 02
Original Sutra AuthorSudharmaswami
AuthorLakshmivallabh Gani
PublisherShravak Hiralal Hansraj
Publication Year1935
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy