________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। ध्यामि। ततोऽसौ का गतिः प्रतिप्रवेशे पतित इत्यालोच्य तमभिग्रह ग्टलौयात्। तदिदं सद्गुरुवचनप्रतिपत्तिकरणं प्राग्वालोचनाञ्जनपातनतुल्यं बोद्धव्यं ततस्तत्प्रभृति तदुपाश्रयं गच्छतः प्रतिदिनं सुमाधुसंपर्कण तेषां निष्कृत्रिमानुष्ठानदर्शनेन निहतादिगुणानालोकयतो निजपापपरमाणुदलनेन च तम्य याविवेककला संपद्येत सा नष्टा सती चेतना पुनरागता इत्यभिधीयते। यत्त / भूयो भूयो धर्मपदार्थजिज्ञासनं तन्नयनोन्मौलनकल्यं विज्ञेयं यस्तु प्रतिक्षणमज्ञानविलयः स नेत्ररोगबाधोपशमतुल्यो मन्तव्यः / यः पुनधिसद्भावे मनाक् चित्ततोषः स विस्मयाकारोऽवगन्तव्यः। यथा च तावति व्यतिकरे सम्पन्नेऽपि यत्तस्य द्रमकस्य तद्भिक्षारक्षणलक्षणमाकूतं बहुकालाभ्यास्ताभिनिवेशनप्रवर्त्तमानं न निःशेषतयाद्यापि निवर्तते। तशीभूतचित्तश्च तं पुरुषं तवाहितया पुनः पुनः शकते ततो नष्टमभिलषति तदिहापि सम्भवतीत्यवगन्तव्यम्। तथा हि / यावदेषोऽद्यापि जीवः प्रशमसंवेगनिर्वेदानुकम्पास्तिक्या भिव्यकिलक्षणे नाधिगमजसम्यग्दर्शनमाप्नोति तावद्व्यवहारतः श्रुतमात्रप्राप्तावपि वल्पविवेकतयास्यात्र धनविषयकलचादिके कदन्नकल्ये परमार्थबुद्धिर्न व्यावर्त्तते तदभिभूतचेतनश्च स्वचित्तानुमानेना तिनिःस्पह . हृदयानपि मुनिपुङ्गवान्मामेते प्रत्यासन्नवर्त्तिनं किञ्चिन्मगयिष्यन्त इत्येवं मुहुर्मुहुराशङ्कते ततस्तैः मह गाढपरिचयं परिजिहीर्षन तत्समीपे चिरं तिष्ठतौति / यत्युनरभिहितं यदुत स महानमनियुक्तकस्तं द्रमकमञ्चनमाहात्म्येन संजातचेतनमुपलभ्याभिहितवान् भद्र पिबेदमुदकं येन ते स्वस्थाता सम्पद्यते स तु न जानेऽनेन For Private And Personal Use Only