________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा। पुनरत्र परमानमवगन्तव्यं तस्यैव मदनुष्ठानं धर्मः सामयिकं विरतिरित्यादयः पर्यायाः। तदेव मोचलक्षणमहाकल्याण व्यवहितकारणतया महाकल्याणकमिति गीयते / तदेव च रागादिमहाव्याधिकदम्बकं समूलघातं हन्ति / तदेव च वर्णपुष्टिष्टतिबलमनःप्रसादौर्जित्यवयःस्तंभमवौर्यतातुल्यानात्मगुणान् समस्तानाविर्भावयति। तथाहि / तज्जौवे वर्तमान प्रभावो धैर्यस्य कारणमौदार्यस्याकरो गांभीर्यस्य शरीरं प्रशमस्य स्वरूपं वैराग्यस्यातुलहेतुर्योत्कर्षस्य आश्रयो निईन्दतायाः कुलमन्दिरं चित्तनिर्वाणस्य उत्पत्तिभूमिर्दयादिगुणरत्नानां किं चानेन यत्तदनन्तज्ञानदर्शनवौर्यानन्दपरिपूर्णमक्षयमन्यायमव्याबाधं धाम तदपि तत्सम्पाद्यमेवेलि अतोऽजरामरत्वमपि तज्जनयतीत्युच्यते / तस्मादेनमनेन ज्ञानदर्शनचारित्रत्रयेण सम्यगुपक्रम्य जौवं क्लिष्टकर्मकलाजालान्मोचयामोति सद्धर्मगुरुरपि चित्तेऽवधारयति / ततो यथा तेन रमवतीपतिना शलाकाग्रे तदञ्जनं विन्यस्य तस्य द्रमकस्य गाढमाधनयतो ग्रोवामञ्जिते लोचने तदनन्तरमेव तेन प्रल्हादकतया शीततयाऽचिन्यगुणयोगितया चाचनस्य पुनश्चेतना लब्धा ततश्चोभौलितं चक्षुः प्रशान्ता मनाङ नेत्रबाधा विस्मितेन च तेन किमेतदितिचिन्तितम् / तदवं योजनीयं यदाऽयं जौवः प्रथमं प्रतिपद्य भद्रकभावं रोचयित्वा भगवच्छामनं नमस्कृत्त्याइदिम्बानि पर्युपास्य साधुलोकं विधाय धर्मपदार्थजिज्ञासां कृत्वा दानादिप्रवृत्तिमुत्पाद्य धर्मगुरूणामात्मविषयां पाचबुद्धिं पुनः क्लिट कर्मोदयेन विस्तरधर्मदेशनादिकं किञ्चिनिमित्तमासाद्य परिभ्रष्टपरिणामो भवति। ततश्च न गच्छति For Private And Personal Use Only