SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / बुद्धधर्मसङ्घरारणः एवं ते कुर्वतोऽचिराद् बुद्धपदं भविष्यतीत्येवं वाचालविरचितमायाजालेनात्मीयशास्त्रसन्दर्भण रक्कभिक्षुरिव मां विसंवाद्य निश्चितमेष श्रमणो मदोयमर्वस्वं लातुमभिकाङ्क्षति / यहा। क्रियतां सङ्घभक्तं भोज्यन्तामृषयो दौयन्तां सुन्दरखाद्यानि उपनौयन्तां मुखक्षेपणानि दानमेव ग्रहस्यस्य परमो धर्मः तत एव संपाद्यते संसारोत्तार इत्येवं मामुपप्रलोभ्य स्वशरीरपोषणपरो दिगम्बर व मदीयधनमेष श्रमणो निर्वाहयिष्यति। अन्यथा कथमेवंविधोऽस्य ममोपरि प्रपञ्चकथनरूपोऽत्यादरः स्यात्तदिदमिह तत्वं तावदेवैते सुन्दराः श्रमणा यावन्नोपलभ्यन्ते यावच्चैतेषां न वशवर्तिभिर्भूयते वशवतिनं पुनर्मुग्धजनं श्रद्धालुमवगम्यैते मायाविनो नाना वचनरचनया विप्रतार्य मदीयपर्वखमपहरन्ति नात्यत्र सन्देहः / ततो मयाऽधुनानेन श्रमणेन प्रारब्धेन सता किं विधेयमित्यालोचयामि। किमदत्तप्रतिवचनः समुत्थाय गच्छामि। उत नास्त्येव धर्मानुष्ठानकरणे मम शक्तिरिति दीपयामि। आहोखिधौरहरणादिभिः प्रलोनं मे द्रव्यजातं नास्त्येवाधुना किञ्चिन्न दौयते पात्रेभ्य इत्येवं प्रत्युत्तरयामि। उताहो न कार्य मे तावकधर्मानुष्ठानेन न पुनर्मह्यं किञ्चिद्भवता कथनीयमित्येवमेनं श्रमणं निराकरोमि किं वा प्रकाण्डकथनजनितक्रोधसूचिकां भृकुटिं जनयामीति। न जाने कथमेष श्रमणो मदचनप्रवणमना निवास्मादुरध्यवसायान्मम मोक्षं दास्यतौति। न पुनरमौ वराको गाढमूढात्मतया खल्वेतलक्षयति यथै ते भगवन्तः सद्धर्माचार्या विदिततुषमुष्टि निःसारसंमारगर्भार्था अतुलसन्तोषामृतप्तान्तःकरणा अवगत 12 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy