SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपश्चा कथा / युक्तकस्तं रोरं समालय भिक्षाचरोचिते भूभागे स्थापितवान् / ततस्त निनादानाथं परिजनमादिष्टवान्। तदनन्तरं तद्दया नाम तदुहिता मा परमान्नमादायातिसुन्दरं त्वरया तद्दानार्थमुपस्थितेति तत्सर्वं योजितं विज्ञेयम् / तथा हौह धमगुणवर्णनं जीवस्याकारणकल्पं विज्ञेयं तच्चित्ताक्षेपो भिक्षाचरोचितभूभागस्थापनतुल्यो द्रष्टव्यः धर्मभेदवर्णनं परिजनादेशसम्मतं मन्तव्यं तस्यैव गुरोर्या जौवस्थोपरि कृपा सैव तद्दया नाम्नौ दुहिता विज्ञेया। चतुर्विधधर्मानुष्ठानकारणं सुन्दरपरमान्नग्रहणममानं विज्ञेयं तच्च सद्धर्माचार्यानुकम्पयैव जौवं प्रत्युपढौकयति नापरो हेतुरिति विजेयम् / यत्पुनरभिहितं यदुताकारणसमनन्तरं तं तथाभूतमत्यादरमालोक्य स रोरश्चिन्तयति स्म यथा मामन्यदा भिक्षां प्रार्थयमानमपि लोका निराकुर्वन्ति तिरस्कारपूर्व वा किञ्चिद्ददति / अधुना पुनरेष: सुवेषो नरेन्द्राकारः पुरुषः स्वयमागत्य मामाकारयति भिक्षा ते दीयत इति च मामुपप्रलोभयति तकिमिदमाश्चर्य ततस्तुच्छाभिप्रायवोन पर्यालोचयतस्तस्य चेतसि परिस्फुरितं हन्त नैवैतत्सुन्दरं मम प्रतिभामते मन्मौषणार्थः खल्वेष प्रारम्भो यतो मृतप्रायमिदं भिक्षाया भाजनं मामकौनं तदेष विजने नौला मां निश्चितमेतदुद्दालयिष्यति / एवञ्च स्थिते किं मयाधुना विधेयं किमित एव स्थानात् सहसा नण्यामि उतोपविश्य तावअक्षयामौदं भाजनस्थं भोजनं पाहोखिन्न कार्य मम भिक्षयेति प्रतिषेधं विधाय पदमपि न चलामि किं वा वञ्चयित्वैनं पुरुषं कुत्रचित् सत्वरं प्रविशामि कथं कुर्वतो ममास्मान्मोचो भविष्यतीति For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy