________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / तल्लाभे तेषामिति निश्चिता बुद्धिर्नास्त्यतः परं प्राप्तव्यमित्याकलय्य विहितं प्रतिपूर्णमनोरथं चेतः / अत एव तेषां पारमेश्वरमतवर्त्तिनो जन्तूनां नास्त्येव शोको न विद्यते दैन्यं प्रलोनमौत्सुक्यं व्यपगतो रतिविकारः जुगुप्मनौया जुगुप्मा असम्भवी चित्तोद्देगः अतिदूरवर्तिनी तृष्णा समूलकाषंकषितः मन्त्राम: किन्तर्हि तेषां मनमि वर्तते धीरता कृतास्पदा गम्भीरता अतिप्रबलमौदायें निरतिशयोऽवष्टम्मः स्वाभाविकप्रशमसुखामृतानवरतावादनजनितचितोत्सवानां च तेषां प्रबलरागकलाविकलानामपि प्रवर्द्धते रतिप्रकर्षः विनिहतमदगदानामपि विवर्त्तते चेतसि हर्षः समवासी चन्दनकल्पानामपि न ममावत्यानन्दविच्छेदः / ततश्च जैनेन्द्र शासनस्थायिनो भव्यसत्वाः स्वाभाविक हर्षप्रकर्षामोदितहृदयतया गायन्ति प्रतिक्षणं पञ्चप्रकारखाध्यायकरपाव्याजेन नृत्यन्याचार्यादिदशविधवैय्यावृत्त्यानुष्ठानद्वारेण वल्गन्ति जिनजन्माभिषेकसमवसरणपूजनयात्रादिसम्पादनव्यापारपरतया उल्टाष्टसिंहनादादौनि चित्तानन्दकार्याणि दर्शयन्ति परप्रवादिनिराकरणचातुर्यमाबिभ्राणाः / क्वचिदवसरे आनन्दमईलमन्दोहान् वादयन्येव भगवतामवतरणजन्मदीक्षाज्ञाननिर्वाणलक्षणेषु पञ्चसु महाकल्याणकालेषु / तस्मादिदं मौनीन्द्र प्रवचनं सततानन्दं प्रलौनाशेषसन्तापं न चानेन जौवेन क्वचिदपौदं प्राप्त पूर्व भावसारतया भवभ्रमणमझावादेवेदं निश्चीयते / भावसारमेतलाभे हि प्रागेव मोक्षप्राप्तिः संपद्येत तदनेन यत्तद्राजभवनस्य कथानकोक्तस्य सविशेषणद्वयमकारि / यदुतादृष्टपूर्वमनन्तविभूतिमम्पन्नमिति। तदस्यापि सर्वज्ञशासनमन्दिरस्य दर्शितम् / साम्पातं For Private And Personal Use Only