________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / यदुनं राजामात्यमहायोधनियुक्तकतलवर्गिकरधिष्ठितमिति तदस्थापि विशेषणं निदर्श्यते // तवेह भगवच्छासनमन्दिरे राजानः सूरयो विज्ञेयाः / त एव हि यतोऽन्तर्बलता महातपस्तेजमा प्रलयोभूतरागादिशत्रुवर्गा बहिश्च प्रशान्तव्यापारतया जगदानन्दहेतवः / त एव गणरत्नपरिपूर्णलोकमध्ये प्रभुत्वयोगितया निरुपचरितराजशब्दवाच्याः / तथा मन्त्रिणोऽत्रोपाध्याया द्रष्टव्याः / यतस्ते विदितवीतरागागममारतया माक्षाभूतसमस्तभुवनव्यापाराः प्रज्ञयावज्ञातरागादिवैरिकसंघा राहस्थिकग्रन्थेषु कौशलशालितया समस्तनौतिशास्त्रज्ञा इत्युच्यन्ते / त एव च सुबुद्धिविभवपरितुलितभुवनतया अविकलममात्य शब्दमुदहन्तो राजन्ते / तथा महायोधाः खल्वत्र गोतार्थवृषभा दृश्याः / यतस्ते सत्त्वभावनाभावितचित्ततया न क्षुभ्यन्ति देविकाद्युपसर्गेषु न बिभ्यति घोरपरौषहेभ्यः / किम्बहुना। वैवस्वतमङ्काशमपि परसुपद्रवकारिणं पुरोऽभिवौक्ष्य न त्रासमुपगच्छन्ति / अत एव ते गच्छकुलगणसंघानां द्रव्यक्षेत्रकालोपपत्तिमनानां परंपराकरणद्वारेण निस्तारकारिण इति हेतोर्महायोधाः प्रोच्यन्ते / नियुक्तकाः पुनरत्र गणचिन्तका ग्राह्याः / त एव यतो बालवृद्धम्लानप्राघूर्णकाद्यनेकाकारासहिष्णुपरिपाल्यपुरुषसमाकुलाः कुलगणसंघरूपाः पुरकोटीकोटौगच्छरूपांश्चासङ्ख्यग्रामाकरान् गौतार्थतयोत्सर्गापवादयोः स्थानविनियोगनिपुणाः प्रासुकैषणीयभनपानभेषज्योपकरणोपायसंपादनद्वारेण सकलकालं निराकुला: पालयितुं क्षमाः / त एव चाविपरीतस्थित्या प्राचार्यनियोगकारितया नियुक्तकध्वनिनाभिधेया भवितुमर्हन्ति / तलवर्गिकाः For Private And Personal Use Only