________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / वस्त्र विस्ताराकारबहुविधतपोविशेषाः / तथा जनयन्ति चित्तालादातिरेकमत्र पारमेश्वरे मते लोलोज्वलांशकोल्लोचावलम्बिमौकिकावचूलरूपतामाबिभ्राणो रचनामौन्दर्ययोगितयाचरण करणरूपा मूलोत्तरगुणाः। तथाविधेऽज जैनेन्द्रदर्शने वर्तमानानां धन्यानां वक्त्रसौष्टवगन्धोत्कर्षचित्तानन्दातिरेकमुदारताम्बूलसन्निभं सत्यवचनम् / तथा व्याप्नुवन्नि स्वमौरभोत्कर्षण दिचक्रवालमत्र भागवते मते मुनिमधुकरनिकरप्रमोदहेतुतया विचित्रभक्तिविन्यासप्रथिततया मनोहारिकुसुमप्रचयाकारधारकाण्यष्टादशशौलाङ्गसहत्राणि / तथा निर्वापयति मिथ्यात्वकषायसन्तापानुगतानि भव्यमत्वशरीराणि गोशौर्षचन्दनादिविलेपनमन्दोहदेश्यतां दधानमत्र पारमेश्वरदर्शने सम्यग् दर्शनं यतश्चात्र सर्वज्ञोपज्ञे मज्ज्ञानदर्शनचारित्रप्रधाने प्रवचने वर्तन्ते ये जीवास्तैर्महाभागधेयः स्थगितो नरकान्धकूपः / भमस्तिर्थरगतिचारकावासः / निर्दलितनि कुमानुषत्वदुःखानि / विमर्दिनाः कुदेवत्वमानमसन्तापाः / प्रलयं नौतो मिथ्यात्ववेतालः / निष्यन्दौकता रागादिशत्रवः / जरितप्रायं कर्म नियाजौर्णम् / अपकर्णिता जराविकाराः / अपहस्तितं मृत्युभयम् / करतलवत्तौ नि संपादितानि खर्गापवर्गसुखानि / अथवाऽवधौरितानि तेर्भगवन्मतस्यैौ वैः संसारिकसुखानि / ग्रहोतो हेयबुध्या समस्तोऽपि भवप्रपञ्चः / कृतं मोकतानमन्तःकरणम् / म च तेषां परमपदप्राप्तिं प्रति व्यभिचाराशङ्का / न छुपाय उपेयव्यभिचारौ / उपायश्चाप्रतिहतक्रिकः परमपदप्राप्तेः भज्ज्ञानदर्शनचारित्रात्मको मार्गः / स च प्राप्तोऽस्माभिरिति / मनाते च For Private And Personal Use Only