SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। 7 वस्तुनि विवक्षावशेन साधवो भवन्तीत्यलमप्रस्तुतविस्तरेणेति / तत्र योऽसौ तत्स्वभावतया समस्तभूतसंघातात्यन्त वत्सल हदयः प्रख्यातकीर्तिस्त हिमनगरे सुस्थिताभिधानो महानरेन्द्रो दर्शितः स दूह परमात्मा जिनेश्वरो भगवान् मर्वज्ञो विज्ञेयः / स एव हि प्रलोनागेधले शराशितयानन्तज्ञानदर्शनवार्यतया निरूपचरितस्वाधौननिरतिशयानन्तानन्दमन्दोहस्वरूपतया च परमार्थेन सुस्थिती भवितुमर्हति न शेषा अविद्या दिकेशराशिवावर्त्तिनोऽतिदुःस्थिनत्वात्लेषाम् / स एव च भगवान् समस्तभूतसंघातस्यापि सूक्ष्मरक्षपोपदेशदायितयाक्षेपमोक्षप्रापणप्रवणप्रवचनार्थप्रणेत्तया च स्वभावेनैवातिवत्मलहृदयः / स एव च प्रख्यातकौतिः निःशेषामरनरविसरनायकैः पुरुहूतचक्रवादिभिः / यतः स एव प्रशस्तमनोवाकायव्यापरपरायणैरनवरतमभिष्टयते / अत एव चासावेवाविकलं महाराजशब्दमुद्दोद्धमर्हति / यथा च स रोरः पर्यटस्तस्य मन्दिरद्वारं कथञ्चित्प्राप्तः। तत्र च स्वकर्मविवरो नाम द्वारपालस्तिष्ठति तेन च कृपालुतया तच राजभवने प्रवेशित इत्युनाम् / तदेवमिह योजनौयम् / तत्र यदास्य औवस्थानादिमता यथाप्रवृत्तमंज्ञेन करणेन कथञ्चिद् घर्षणघूर्णनन्यायेनायकवर्जितानां सप्तानां कर्मप्रकृतीनां स्थितैः समस्ता अपि मागरोपमकोटौकोटयः पर्यन्तवर्त्तिनौमेकां मागरोपमकोटौकोटिं विहाय क्षयमुपगता भवन्ति / तस्या अपि कियन्माचं होणं तदाऽयं जौवस्तस्यात्मनृपतेः सम्बन्धि यदेतदाचारादिदृष्टिवादपर्यन्तद्वादशाङ्गपरमागमरूपं तदाधारभूतचतुर्वर्णश्रमणमंघलक्षणं वा मन्दिरं तस्य द्वारि प्राप्तोऽभिधीयते / तब च For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy