________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / प्राणिनः परितप्यते वृष्ट्यभावेन बाध्यते बौजनाशन तथा विधत्ते वाणिज्यं भाषतेऽलोकं मुष्णाति विश्रब्धमुग्धलोकान याति देशान्तरेषु महेत शोतवेदनां क्षमते तापमन्तापं तितिक्षते बुभुक्षां न गणयति पिपामांमनुभवति त्रामायामादौनि दुःखशतानि प्रविशति महारौद्रसमुद्रे प्रलोयते यानपात्रभङ्गेन भवति भक्ष्यं जनवराणां तथा भ्रमति गिरिकन्दरोदरेषु भास्कन्दत्यसुरविवराणि निभालयति रसकूपिकाः भक्ष्यते तदा रक्षराक्षः तथाऽवलम्बते महामाहसं याति रात्रौ स्मशानेषु वहति मृतकलेवराणि विक्रोणाति महामांसं माधयति विकलवेतालं निपात्यते तेन कुपितेन / तथाऽभ्यस्यति खन्यवादं निरौक्ष्यते निधानलक्षणानि तुष्यति तदर्शनेन ददाति रात्रौ तद्ग्रहणार्थं भूतबलिं दूयते तदङ्गारमतभाजनवौक्षणेन / तथानुशौलयति धातुवादं समुपचरति नरेन्द्र वृन्दं ग्टहाति तदुपदेशं मौलयति मूलनालानि समाहरति धातमृत्तिकाः ममुपढौकयति पारदं क्लिनाते तम्य जारणचारणमारणकरणेन धमते रात्रिन्दिवं पूत्करोति प्रतिक्षणं हृष्यति पौतश्वेत क्रिययोर्लेश मिद्धौ खादत्यहर्निशमा शामोदकान् व्ययौकरोति तदर्थं शेषमपि धनलवं मार्यते दःमाधितकर्मविभ्रमेण / तथा विषयोपभोगसम्पत्तये धनार्थमेव चायं जीवः कुरुते चौर्य रमते द्यूतमाराधयति यक्षिणों परिजपति मन्त्रान् गणयति ज्योतिषौं प्रयुके निमित्तं आवर्जयति लोकहृदयं अभ्यस्यति सकलं कलाकलापं किं बह तनास्ति यन्न करोति तन विद्यते यन्त्र वदति तन्न सम्भवति यन्न चिन्तयति न च तथाप्ययमनवरतमितश्चेतच For Private And Personal Use Only