SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 57 उपमितिभवप्रपचा कथा। षयेष्पप्लवं विधास्यन्ति / ततोऽहं तेषामुपरि चतुरङ्ग सेनया विक्षेपेण थास्यामि ततस्ते स्वबलावलेपवन मया सह सङ्ग्रामं करिष्यन्ति / ततो भविष्यति प्रभूतकालिको महारणविमईः / ततस्ते परस्परं संहततया भूरिसाधनतया च मनाग् मामाक्रमिष्यन्ति ततोऽहमभिबर्द्धितक्रोधबन्धतया प्रादुर्भूतप्रबलरणोत्साहस्तानेकैकं सबलं चर्णयिष्ये / नास्ति समस्तानामपि पातालेऽपि प्रविष्टानां मया बद्धवानां मोक्ष इति / तदिदं रोररणाकाण्डविद्धरसमानमवबोद्धव्यम् / भूथश्च भावयति / ततोऽहमवजितममस्तपृथिवीभाविराजवृन्दत्वानश्ये चक्रवर्तिराज्यमहाभिषेकम् / ततो नास्ति वस्तु तत्रिभुवने यन्मे न सम्पत्स्यत इति / एवमेष जीवो राजपुत्राद्यवस्थायां वर्तमानो बहुमो निष्ययोजनविकल्पपरम्परयात्मानमाकुलयति / ततश्च / रौद्रध्यानमापूरयति ततो बध्नाति निबिडं कर्म ततः पतति महानरकेषु न चेह तथापि खिद्यमानोऽपि पूर्वापार्जितपुण्यविकल: स्वहृदयतापं विमुच्यापरं कञ्चनार्थमामादयति / तदनेनैतल्लक्षणैयं यदा खल्वेष जीवो नरपतिसुताद्यवस्थायामतिविमालचित्ततया किल्लापकर्णिततुच्छवस्तुगोचरमनोरथो सहदर्थप्रार्थकतथा खबुध्यैव महाभिप्रायस्तदापि विदिनप्रशमामृताखादनसुखरमानां विज्ञातविषयविपाकदारुणभावानां मिद्धिवधूमम्बन्धबद्धाध्यवसायानां भगवतां मत्माधूनां क्षुद्रमकप्रायः प्रतिभामते / किम्पुनः शेषास्ववस्थाखिति / तथा हि / द्विजातिवणिजकाभौरान्त्यजा दिभावेषु वर्तमानोऽयं जौवोऽदृष्टतत्वमार्गा वराकस्तुच्छाभिप्रायतया क्वचिदिवाणामपि For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy