________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। यदत क्वचिदनवरतप्रवृत्तमदनरमपरवशोऽनारतसुरतविनोदेन स्पर्शनेन्द्रियं प्रौणयिष्ये / क्वचिद्रमनेन्द्रियोत्सवद्वारेण स्वस्थौलताशोषहषोकवर्गान्मनोजरमानास्वादयिव्ये / कचिदतिसुरभिकर्पूरानुविद्धमलयजकमौरजकुरङ्गमदादिविलेपनद्यारेण च पञ्चसुगन्धिकतांवलास्वादनव्याजेन चाहं घ्राणेन्द्रियं तर्पयिथ्थे / क्वचिदनारतताडितमरुजध्वनिमनाथममरसुन्दरी विभ्रमललनालोकसम्पादितमनेकाकारकरणाङ्गहारमनोहरं प्रेक्षणकमोक्षमाणश्चक्षुरिन्द्रियानन्दं विधास्थे / क्वचित्कलकण्ठत प्रयोगविशारदजनप्रयुक्तं वेणुवीणाम्मृदङ्गकाकलौगीतादिस्वनमाकर्णयन् श्रोत्रेन्द्रियमाल्हादयिय्ये / क्वचित्युनरखिलकलाकलापकौशस्लो पेतैः समानवयोभिः समर्पितहृदयसर्वस्वैः शौर्यौदार्यवीर्यवरपहसितमकरध्वजसौन्दर्यमित्रवर्ग: मार्दू नानाविधक्रीडाविलामै रममाणः समग्रेन्द्रियग्राममाल्हादातिरेकमास्कन्दयिष्यामोति / तदिदमेकान्तेभिक्षाभक्षणाकांक्षामदृशमवसेयम् / चिन्तयति च ततो मामेवं निरतिशयसुखानुभवद्वारेण तिष्ठतो भूयांसं कालं समुत्पत्स्यन्ते सुरकुमाराकारधारकाणि रिपुसुन्दरोड्दयदाहदायकानि च समाल्हादितसमस्तबन्धवर्गप्रणयिजननानाप्रकृतीनि मत्प्रतिबिम्बकसंकाशानि सुतशतानि / ततोऽहं सम्पूर्णशेषमनोरथविस्तारः प्रत्त्यस्तमितप्रत्त्यहसमूहोऽनन्तकालं यथेष्टचेष्टया विचरिष्यामि / मोऽयं भूरिदिनार्थं स्थापनमनोरथ दूव वर्तते / यत्पुनरालोचयति / यदुत। अथ कदाचित्तं तथाभूतं मामकौनं संपत्प्रकर्ष शेषनृपतयः श्रोष्यन्ति / ततस्ते मत्सराभातचेतसः सर्वेऽपि संभूय मधि For Private And Personal Use Only