________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रसावः / परोत्कर्षदर्शनेन जौर्यते प्राग्भवकृतप्रमादस्मरणेन दन्दह्यतेऽखाधौनामरसुन्दरौप्रार्थनेन शल्यते तनिदानचिन्तनेन निन्द्यते महर्द्धिकदेवन्देन विलपत्त्यात्मनश्चवनदर्शनेन श्राक्रन्दति गाढप्राप्तासन्नमृत्युः पतति समस्ताशचिनिदाने गर्भकलमल इति / //___ एवं स्थिते। यद्रमकं वर्णयताऽभ्यधायि यदुत सर्वाङ्गिणमहाघाततापानुगतचेतनः हा मातस्त्रायतामित्थं दैन्यविक्रोश विक्लव इति / तदस्यापि जीवस्य तुल्यमेव द्रष्टव्यम् / तस्मादस्याः सर्वस्या महानर्थपरम्परायाश्चात्मगताः कुविकल्पास्तत्सम्यादकाः कुदर्शनग्रन्थास्तत्प्रणेतारश्च कुतौर्थिकाः कारणमिति। यत्तन्मादादयस्तस्य द्रमकस्य रोगा निर्दिष्टास्तस्य जीवस्य महामोहादयो विज्ञेयाः / तत्र मोहो मिथ्यात्वं तदुन्माद व वर्त्तते समस्ताकार्यप्रवृत्तिहेतुतया ज्वर व रोगः सर्वाङ्गीणमहातापनिमित्ततया शूलमिव द्वेषो गाढहृदयवेदनाकारणतया पामेव कामस्तौबविषयाभिलाषकण्डकारितया गलत्कुष्ठमिव भयशोकारतिसम्पाद्यं दैन्यम् / जनजगुप्मातुतया चित्तोगविधायितया च नेत्ररोग द्वाज्ञानं विवेकदृष्टिविघातनिमित्ततया जलोदरमिव प्रमादः मदनुष्ठानोत्माहघातकतयेति / ततश्चायं जौवो मिथ्यात्वादिभिरेतैर्भावरोगैविहलौकृतो न किञ्चिच्चेतयते / ततश्च यदेतत् साम्प्रतमेव न जानौते भक्ष्याभक्ष्यमित्याद्यनध्यवसायरूपं महातमः प्रतिपादितम् / ये च नास्ति परलोक इत्यादयो विपर्यासविकल्पाः प्रतिपादितास्तेऽस्य दयस्थाप्युत्पत्तौ बाह्याः कुतर्कग्रन्थादयः सहकारिकारणभावनोत्पादकाः / एते तु रागद्वेषमोहादय श्रान्तरा उपादान For Private And Personal Use Only