________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 505 ततो विचक्षणसूरिवचनमनुसंदधानः संसारिजीवः कथानकशेषमिदमाह / यदुत / ततो विम”नाभिहितं / भद्र वर्णय यदिहागमनकारणं भद्रस्य / शोकेनाभिहितम् / आस्तेऽत्र नगरेऽद्यापि वयस्योऽत्यन्तवल्लभः / मम जीवितसर्वस्वं मतिमोहो महाबलः // तद्दर्शनार्थमायातस्ततोऽहं भद्र साम्प्रतम् / भावामितं महाटव्यां मुक्का देवस्य साधनम् // विमर्शनोत्रम् / म कस्मात्खामिना साधं न गतस्तत्र माधने / शोकः प्राह म देवेन धारितोऽत्रैव पत्तने // उक्तश्चासौ यथा नित्यं न मोक्रव्यं त्वया पुरम् / मतिमोह समेवास्य यतः संरक्षणक्षमः // ततः प्रपद्य देवाज्ञां संस्थितोऽत्र पुरे पुरा / एतनिवेदितं तुभ्यं प्रविशामोऽधुना वयम् // विमर्शः प्राह सिद्धिस्ते तुष्टः शोको गतः पुरे / विमर्शश्च ततश्चेदं प्रकर्षे प्रत्यभाषत // भद्र या माधनाधारा प्रोक्तानेन महाटवी / गत्वा तस्यां प्रपश्यावो रागकेमरिमन्त्रिणम् // प्रकर्षः प्राह को वात्र विकल्यो माम गम्यताम् / ततः प्रचलितौ वर्ण हृष्टौ स्वस्रौयमातुलौ // ततो विलंध्य वेगेन मार्ग पवनगामिनौ / प्राप्तौ तौ मध्यमे भागे महाटव्याः प्रयाणकैः / For Private And Personal Use Only