________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 5. 3 तस्मात्तिष्ठ त्वमति व्रजामो वयमेककाः / तयोकं त्वां विना नाथ नात्र मे नगरे तिः // तच्छुत्वा देवपादैः मा पुनः प्रोक्ता वरानना / तथापि नैव युक्तं ते स्कन्धावारे प्रवर्तनम् // किंतु। रौद्रचित्तपुरे गत्वा देवि दुष्टाभिसन्धिना / रचिता तिष्ठ निश्चिन्ता पदातिः स हि मेऽनघः / ततोऽविवेकिता प्राह किमत्रास्माभिरुच्यताम् / पदार्यपुत्रो जानौते तदेव करणक्षमम् // ततो विनिर्गतो देवो महामोहादिभिः सह / रौद्रचित्तपुरे देवी देवादेशेन मा गता // ततोऽपि बहिरेङ्गषु पुरेषु किस वर्तते / किंचित्कारणमाश्रित्य माधुना युक्रकारिणौ // जातश्चामौत्तदा पुत्रस्तथान्योऽप्यधुना किल / निजभर्तुः समायोगादेतदाकर्णितं मया // तदेवं नास्ति मा देवौ यत्पुनर्मम कारणम् / नगरागमने भद्र तदाकर्णय साम्प्रतम् // अत्रान्तरे प्रज्ञाविशालयाभिहिताग्रहीतसङ्केता। प्रियमखि यदमेन संसारिजीवेन नन्दिवर्धनवैश्वानरवक्रव्यतायां हिंसापरिणयनावसरे वैश्वानरमूलशुद्धिं निवेदयता पूर्वमभिहितमामौत् यदुत यादृशं तत्तामसचित्तनगरं यादृशश्चासौ द्वेषगजेन्द्रो राजा यादृशी माविवेकिता यच्च तस्यास्तस्मात्ताममचित्तनगराद्रौद्रचित्त For Private And Personal Use Only