SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / मिथ्यात्वं पटुदृष्टिरूपतया ग्टलाति। नरकपातहेतभूतामप्यविरतिं प्रमोदकारणमाकल यति / अनेकानर्थमार्थप्रवर्तकमपि प्रमादकदम्बकमत्यन्तस्निग्धमित्रवृन्दमिव पश्यति। धर्मधनहारितया चरटकल्पानपि दुष्टमनोवाकाययोगान् पुत्रानिव बहुधनार्जनशीलान् मन्यते / निबिडबन्धनोपमानमपि पुत्रकलत्रधनकनकादौनाल्हादातिरेकहेवन् पर्याखोचयतीति / यथाऽसौ द्रमको दारियोपहतस्तथायमपि जौवः सद्धर्मवराटिकामात्रेणापि शून्यत्वाद्दारिद्र्याक्रान्तमूर्तिः। यथासौ रोरः पौरुषविकलस्तथायमपि जीवः खकर्महेतूच्छेदवौयविकलतया पुरुषकाररहितो विज्ञेयः। यथाऽसौ द्रमकः क्षुत्क्षामशरीरस्तथायमपि जीवः सकलकालं विषयबुभुक्षानिरत्तेरत्यन्तकर्षितशरोरो ज्ञातव्यः / यथाऽसौ रोरोऽ नाथः कथितस्तथायमपि जौवः सर्वज्ञरूपनाथाप्रतिपत्तेरनाथो द्रष्टव्यः / यथाऽसौ द्रमको भूमिशयनेन गाढं दृष्टपार्श्वत्रिकः प्रतिपादितस्तथायमपि जौवः मदातिपरुषपापभूमिविलोटनेन नितरां दलितसमस्ताङ्गोपाङ्गो द्रष्टव्यः / यथासौ द्रमको धूलिधूसरसर्वाङ्गो दर्शितस्तथायमपि जौवो बध्यमानपापपरमाणुधूलिधूमरसमस्तशरोरो विज्ञेयः। यथासौ रोरचौरिकाजालमालितो गदितस्तथायमपि जौवो मोहकलालक्षणाभिलघुचेलपताकाभिः समन्तात्परिकरितमूर्तिरतौवबौभत्मदर्शनो वर्त्तते। यथामौ द्रमको निन्द्यमानो दौनचाख्यातस्तथायमपि जीवोऽवासविवेकैनिन्द्यते मद्भिः भयशोकादिक्लिष्टकर्मपरिपूर्णतया चात्यन्तदौनो विज्ञेयः। यथाचामौ तत्र नगरेऽनवरतं ग्टहे रहे भिक्षां पर्यटतीत्युक्तस्तथायमपि जीवः संसार For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy