SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 484 उपमितिभवप्रपञ्चा कथा / समस्तं विज्ञापयामि / ततो जडेनाभिहितो विचक्षणः / भ्रातर्गम्यतामेतत्स्वामिनौसमीपे / भवतु मा स्वस्था। विज्ञपयत्वेषा यथाविवक्षितं / को दोषः / विचक्षणेन चिन्तितं / न सुन्दरमिदं / दयं हि वष्टा चेटौ तरला स्वभावेन प्रतारयिष्यति नूनमस्मान् / अथवा पश्यामि तावत्किमेषा तत्र गता जल्पति। न चाहमनया प्रतारयितुं शक्यः / तस्मागच्छामि / कात्र मम शङ्का / एवं विचिन्याभिहितं विचक्षणेन / भ्रातरेवं भवतु / ततो गतौ पश्चान्मुखौ विचक्षणजडौ प्राप्तौ तत्समीपे / स्वस्थौभूता ललना। निपतिता दामचेटौ तयोश्चरणेषु / अभिहितमनया। महाप्रसादः। अनुग्टहौतास्मि युवाभ्यां / जीविता स्वामिनी / दत्तं मे जीवितं / जडेनाभिहितं / सुन्दरि किनामिकेयं तव स्वामिनी / चेच्याभिहितं / देव सुग्टहीतनामधेया रसनेयमभिधीयते / जडेनाभिहितं / भवती किंनामिकामवगच्छामि। ततः सलज्जमभिहितमनया। देव लोलताहं प्रमिद्धा लोके चिरपरिचितापि विस्मृताधुना देवस्य / तत्किमहं करोमि मन्दभागिनौति / जडेनाभिहितं / भट्रे कथं मम त्वं चिरपरिचितासि / लोलतयाभिहितं / इदमेवास्मद्विज्ञपनीयं / जडः प्राह / विज्ञपयतु भवती। लोलतयोक्तं / अस्ति तावदेषा मम स्वामिनी परमयोगिनौ। नानात्येवातीतानागतं / अहमपि चाम्याः प्रमादादेवंविधैव / इतश्च कमपरिणाममहाराजभुक्तौ स्थितमस्त्यसंव्यवहारनगरं / तत्र कदाचिद्भवतोरवस्थानमामौत् / ततः कर्मपरिणमादेशेनैवायातौ भवन्तावेकाक्षनिवामपुरे / ततोऽप्यागतौ विकलाक्षनिवासे / तब त्रयः पाटका For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy