________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 485 विद्यन्ते / तत्र प्रथमे द्विषोकाभिधानाः कुलपुत्रकाः प्रतिवसन्ति / ततस्तेषां मध्ये वर्तमानाभ्यां युवाभ्यां यथानिर्देशकारितया प्रमन्नेन कर्मपरिणाममहानरेन्द्रेण भटभुक्त्या दत्तमिदं वदनकोटरं काननं / एतच्च स्वाभाविकमेवात्र सर्वदा विद्यत एव महाबिलं / इयं च मर्वाप्यस्मदुत्पत्तेः पूर्विका वार्ता / ततो विधिना चिन्तितं / यहिणीरहिताविमौ वराकौ न सुखेन तिष्ठतः। अतः करोम्यनयोहिणौ / मिति / ततस्तेन भगवता विधात्रा दयापरौतचेतसा पुत्रयोनिमित्तमत्रैव महाबिले निर्वर्तितैषा मे खामिनौ। तथाहं चास्था एवानुचरौति // जडेन चिन्तितं / श्रये यथा मया विकल्पितं तथैवेदं संपन्न / अस्मदर्थमेवेयं रसना निष्पादिता वेधमा / अहो मे प्रज्ञातिशयः / विचक्षणेन चिन्तितं / कः पुनरयं विधिर्नाम / इं ज्ञातं / स एव कर्मपरिणामो भविष्यति। कस्यान्यस्येदृशौ शकिरिति // जडः प्राह / भद्रे ततस्ततः / लोलतयोक्तं / ततः प्रभृत्येषा मे स्वामिनी युक्ता मया युवाभ्यां मह खादन्तौ नानाविधानि खाद्यकानि पिबन्तौ विविधरसोपेतानि पानका नि ललमाना यथेष्टचेष्टया तत्रैव विकलाक्षनिवासे नगरे त्रिवपि पाटकेषु तथा पञ्चायनिवासे मनुजगतौ अन्येषु च तथा विधेषु स्थानेषु विचरिता भूयांसं कालं / अतएव क्षणमप्येषा युभदिरहं न विषहते / युभदवधौरणया चागतमूळ म्रियते खामिनौ। तदेवमहं भवतोचिरपरिचितास्मि // एतच्चाकर्ण्य सिद्धं नः समौहितं इति भावनया परितुष्टो जडः / ततोऽभिहितमनेन / सुन्दरि यद्येवं प्रविशतु तव स्वामिनी नगरे / पवित्रयत्वेकं खावस्थानेन महा For Private And Personal Use Only