________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 13 गत्वा समीपमेतस्याः कृत्वा चित्तपरौक्षणम् / ततः करोमि स्वीकारं किं ममान्येन चेतमा // इतश्च / विचक्षणश्च तां दृष्ट्वा लखनां ललिताननाम् / ततश्चेतसि संपन्नो वितोऽयं महात्मनः // एकाकिनी वने योषा परकीया मनोरमा / न द्रष्टुं युज्यते रागानापि संभाषणोचिता // यतः सन्मार्गरकानां व्रतमेतन्महात्मनाम् / परस्त्रियं पुरो दृष्ट्वा यान्त्यधोमुखदृष्टयः // अतो व्रजाम्यतः स्थानात्किं ममापरचिन्तया / ततो गन्तुं प्रवृत्तोऽसौ हस्तेनाकृष्य तं जडम् // तेन चाकृष्यमाणोऽसौ कथंचिदलिना जडः / हृतसर्वस्ववन्मोहात्परं दुःखमुपागतः // यावत्तौ गच्छतः स्तोकं भूभागं राजपुत्रको / तावत्मानुचरौ तस्याः पश्चालमा ममागता // तया च दूरत एव विहितः पूत्कारः / यदुत बायध्वं भो नाथास्त्रायध्वं / हा हतास्मि मन्दभागिनौ / ततो वलितस्तदभिमुखं जडः / तेनाभिहितं / सुन्दरि मा भैषौः। कथय कुतस्ते भयमिति / तयाभिहितं / यद्भवन्तौ मम स्वामिनौं विमुच्य चलितौ तेनैषा जातमूळ म्रियते। लग्नाधुना। तस्माद्देवौ तावसमौपे स्थौयतां भवड्यामेतस्याः येन युग्मत्सविधानेन मनाक्खस्थीभूतायां स्वामिन्यां ततोऽहं निराकुला मती भवतोरेतत्वरूपं For Private And Personal Use Only