________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / लोकमाधनं / परिणामकटवो विषयाः / विप्रयोगान्तानि मत्मङ्गतानि / पातभयातुरमविज्ञातपातमायुः / तदेवं व्यवस्थिते विध्यापनेऽम्य समारप्रदीपनकस्य यत्नः कर्तव्यः / तस्य च हेतुः मिद्धान्तवामनामारो धर्ममेघः / अतः खोकर्तव्यः मिद्धान्तः / सम्यक् मेवितव्यास्तदभिज्ञाः / भावनौय मुण्डमालिकोपमानं / त्य कव्या खल्वमदपेक्षा / भवितव्यमाजाप्रधानेन / उपादेयं प्रणिधानं / पोषणीयं सत्माधुमेवया / रक्षणीयं प्रवचनमालिन्यं / एतच्च विधिप्रवृत्तः संपादयति / अतः मर्वत्र विधिना प्रवर्तितव्यं / सूत्रानुसारेण प्रत्यभिज्ञातव्यमात्मस्वरूप / प्रवृत्तावपेक्षितव्यानि निमित्तानि। यतितव्यमसंपवयोगेषु / लक्षयितव्या विस्रोतमिका / प्रतिविधेयमनागतमस्याः / भवत्येवं प्रवर्तमानानां मोपक्रमकर्मविलयः / विच्छिद्यते निरूपक्रमकर्मानुबन्धः / तम्मादत्रैव यतध्वं ययमिति // एवं च निवेदिते तेन भगवता विचक्षणमूरिणास्या: परिषदो मध्ये केषांचिद्भव्यानामुलमितश्चरणपरिणामः / अपरेषां संजातो देशविरतिक्षयोपशमः / अन्यैः पुनर्विदलितं मिथ्यात्वं / अपरेषां प्रतनूभूता रागादयः / केषांचित्मपन्नो भद्रकभावः / ततो निपतितास्ते सर्वेऽपि भगवचरणयोः। अभिहितमेतेः / इच्छामोऽनुशास्तिं कुर्मो यदाज्ञापयन्ति नायाः // अत्रान्तरे विदितं तातेन / यदुत प्रश्नयाम्यधुना तदहमात्मविवचितं / ततो ललाटतटविन्यस्तकरमुकुलेनाभिहितमनेन / जनातिशायिरूपाणां जगदैश्वर्यभागिनाम् // भदन्त तत्रभवतां किं वो वैराग्यकारणम् // सूरिणाभिहितं भूप यद्यत्र तव कौतुकम् / For Private And Personal Use Only