________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir उपमितिभवप्रपञ्चा कथा / मस्नेहार्पितचित्तेषु दत्तप्राण हि माधवः // ततश्चेदमम्बया नरसुन्दरोस्नेहसर्वस्वमुत्कौय॑मानमाकर्ण्य यावकिलाहं स्नेहनिर्भरतया तां प्रति प्रगुणो भवामि तावच्छेलराजेन विरचिता कुटिलधुकुटि●नितमुत्तमाङ्ग दत्तो मदीयहृदये विलेपनचर्चः / ततस्तस्याः सम्बन्धिनमपराधं संस्मृत्य जातो मम पुनश्चित्तावष्टम्भः / ततोऽभिहिता मयाम्बा / यदुत न कार्य मम तया परिभवकारिण्या पापयेति / अम्बयाभिहितं / ' वत्म मा मैवं वोचः / क्षन्तव्यो मम लगाया वत्सेन तदीयोऽयमेको गुरुरपराधः / ततः पतिता मचरणयोरम्बा। मया भिहितं / अपसर बमप्यवस्तुनिर्बन्धपरे मम दृष्टिपथादपसर / न प्रयोजनं त्वयापि मे या वं मया निःमारितां तां दुरात्मिकां संग्टहामि / ततश्चरणाभ्यां प्रेरिता मयाम्बा / ततो भद्रेऽग्टहीतसङ्केते शैलराजवशवर्तिना मया पापात्मना तथा तिरस्कृता सती लवयित्वा मदीयमनिवर्तकमाग्रहविशेषं निराशा मुञ्चन्ती नयनसखिलं यथागतमेव प्रतिगताम्बा / निवेदितो नरसुन्दथै व्यतिकरः। तमाकर्ण्य वज्रनिर्दलितेव मूर्छया निपतितासौ भूतले / मिना चन्दनरसेन समाश्वामिता तालवन्तवायुना लब्धचेतना रोदितमारब्धा / विमलमानत्याभिहितं / पुत्रि किं क्रियते / वज्रमयहृदयोऽसौ ते भर्ता / तथापि मा रुदिहि मुञ्च विषादं / साहमावष्टम्भेन कुरु तावदेकं त्वमुपायं / गच्छ स्वयमेव प्रियतमप्रसादनार्थं / ततः स्वयं गतायाः प्रत्यागतहृदयः कदाचित्प्रसीदत्यमौ / यतो मार्दवसाध्यानि कामिहदयानि भवन्ति / अथ तथापि कृते न प्रसौदेत्ततः पश्चात्तापो न भविष्यति / For Private And Personal Use Only