________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / 45 भोगाः पुत्रकलत्राद्या यच्च संसारकारणम् / तज्जौवग्टद्धिहेतुत्वात् कदन्नमभिधीयते // 65 // यश्चासौ सुस्थितो नाम महाराजः प्रकाशितः / जानौत परमात्मानं सर्वज्ञं तं जिनेश्वरम् // 66 // यच्च तज्जनितानन्दं गदितं राजमन्दिरम् / अनन्तभूतिमंपन्नं तज्ज्ञेयं जिनशासनम् // 6 // स्वकर्मविवरो नाम यः प्रोक्को द्वारपालकः / श्रात्मौयकर्मविच्छेदो यथार्थोऽमाबुदाहृतः // 68 // ये चान्ये सूचितास्तत्र द्वारपालप्रवेशकाः / ते मोहाज्ञानलोभाद्या विज्ञेयास्तत्वचिन्तकः // 66 // प्राचार्यास्तत्र राजान उपाध्यायाः सुमन्त्रिण: / गौतार्थवृषभा योद्धा गणचिन्तानियुक्तकाः // 70 // मामान्यभिक्षवः सर्वे विज्ञेया मूलवर्गिकाः / आर्यास्तु तत्र सद्गेहे प्रशान्ताः स्थविरा जनाः // 71 // भटौघाः श्राद्धमतातास्तद्रक्षाबद्धमानमाः / ज्ञेया विलासनौमत्वा भकास्तत्प्रमदागणाः // 72 // शब्दादिविषयानन्दवर्णनं पुनरत्र यत् / तदेवमर्थ सद्धर्माज्जायन्ते तेऽपि सन्दराः // 73 // धर्मबोधकरो ज्ञेयः सूरिया मत्प्रबोधकः / तद्दया तस्य या जाता ममोपरि महाकपा // 74 // ज्ञानमञ्जनमुद्दिष्टं सम्यक्त्वं जलमुच्यते / चारित्रमत्र विज्ञेयं परमानं मनीषिभिः // 75 // For Private And Personal Use Only