SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 465 खल्वेषा पापा नरसुन्दरी / तया किमिह स्थितया / ततो मयाभिहितं / अपमर पापे दृष्टिमार्गादपसर वर्ण निर्गच्छ मदौयभवनात् / न युक्तं भवादृश्याः पण्डितंमन्याया मूर्खणानेन जनेन सहावस्थातमिति / ततोऽवलोकितं मदौयवदनं नरसुन्दर्या / चिन्तितमनया / हा धिक् सद्भावौभूत एवायं / वशौकतो मानभटेन नो गोचरः साम्प्रतं प्रमादनायाः / ततो मन्त्राहतेव भुजगवनिता समुन्मलितेव वनलतिका उत्खोटितेव चूतमञ्जरौ अङ्कनकृष्टव करिणिका मर्वथा विद्राणदौनवदना साध्वसभारनिर्भर हृदयमुद्दहन्तौ मन्दं कणन्मणिमेखला किङ्किणैकलकोलाहलनूपुरझणझणारावसमाकृष्टस्नानवापिकाकलहंसकानि पदानि निक्षिपन्तौ चलिता नरसुन्दरौ निर्गता मामकौनमदनात् प्राप्ता तातोयभवने // स्थितोऽहं शैलस्तम्भतया यावदद्यापि न शुष्यति शैलराजौयं तदक्षःस्थलावलेपनं तावती वेलां। शोषमुपागते मनाक्पुनस्तत्रावलेपने संजातो मे पश्चात्तापः / बाधते नरसुन्दरोस्नेहमोहः / समाध्यामितोऽहमरत्या ग्टहीतो रणरणकेन अङ्गीकृतः शून्यतया उररोक्तो विहलतया प्रतिपन्नो विकार कोटीभिः अवष्टब्धो मदनज्वरेण / ततो निषमः शयनीये। तत्रापि प्रवर्धमानया जम्भिकयानवरतमुहर्तमानेनाङ्गेन मत्स्यक व खादिराङ्गारराशिमध्ये दन्दह्यमानः स्तोकवेलायां यावत्तिष्ठामि तावदागता सविषादमम्बा विमलमालती। ततस्तां वीक्ष्य कृतं मयाकारमंवरणं / निषला भद्रामने स्वयमेवाम्बा / स्थितोऽहं पर्यङ्क एवोपविष्टः / अभिहितमम्बया / वत्म न सुन्दरमनुष्ठितं भवता यदमौ तपखिनौ नरसुन्दरी 59 For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy