________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः। 855 संजातो मे हर्षातिरेकः। स्थितस्वष्णौंभावेन स्वहृदयमध्ये हमन्बुपाध्यायः / अत्रान्तरे समागतो नरकेसरौ। परितुष्टो नरवाहनः / दापितं तस्मै महाईसिंहासनं / उपविष्टः सपरिकरो नरकेसरी। ततस्तदनन्तरं पूरयन्तौ जनहृदयसरांमि लावण्यामृतप्रवाहेण अधरयन्ती वरबर्हिकलापं कृष्णस्निग्धकुञ्चित केशपाशेन प्रोद्भामयन्ती दिक्चक्रवालं वदनचन्द्रेण विधुरयन्ती कामिजनचित्तानि लोलामन्थरेण विलामविलोकितेन दर्शयन्ती महेभकुम्भविभ्रम पयोधरभरेण उच्चजनयन्तौ मदनवारणं विस्तीर्णजघनपुलिनेन विडम्बयन्ती सञ्चारिरक्तराजौवयुगललौलां चरणयुग्मेन उपहमन्तौ कलकोकिलाकुलकूजितं मन्मथोलापजल्पितेन कुवलयन्ती वरमुनौनपि प्रवरनेपथ्यालङ्कारमाल्यताम्बूलाङ्गरागविन्यासेन परिकरिता प्रियमखौबन्देन अधिष्ठिता वसुंधरया प्रविष्टा नरसुन्दरी / ततस्तां विलोक्याहं हष्टश्चेतसा। विजम्भितः शैलराजः / विलिप्तं स्तब्धचित्तेन तेनावलेपनेन मयात्महदयं / चिन्तितं च / कोऽन्यो मां विहायनां परिणेतमर्हति / न खलु मकरध्वजादृते रतिरन्यस्योपनीयते // अचान्तरे विहितविनया तातादीनामभिहिता नरकेसरिण नरसुन्दरौ। यदुत उपविश वत्से। मुञ्च लज्जां। पूरयात्मौयमनोरथान् / प्रश्नय रिपुदारणकुमारं कलामार्म यत्र कचित्ते रोचते। ततो नरसुन्दर्या महर्षमुपविण्याभिहितं / यदाज्ञापयति तातः / केवलं गुरूणां समक्षं न युक्तं ममोड्राहयितुं। तस्मादार्यपुत्र एवोडाहयत सकलाः कलाः। अहं पुनरेकैकस्यां कलायां सारस्थानानि प्रश्नयिष्यामि। तत्रार्यपुत्रेण निर्वाहः For Private And Personal Use Only