SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / 453 कस्योपदेशेनेदृशं भवतः कौशल्यं येन युभदवष्टम्भन मया संपादितस्तातस्य हर्षः प्रच्छादितः कलाचार्यकलहव्यतिकरो लब्धा चेयमतिदुर्लभा मुत्कलचारितेति / मृषावादेनाभिहितं। कुमाराकर्णय / अस्ति राजसचित्ते नगरे रागकेसरी नाम राजा / तस्य च मूढता नाम महादेवी / तयोश्चास्ति माया नाम दुहिता। मा मया महत्तमा भागिनी प्रतिपन्ना। प्राणेभ्योऽपि वल्लभोऽहं तस्याः / ततस्तदुपदेशेन ममेदृशं कौशलं / सा च जननौकल्पमात्मानं मन्यमाना यत्र यत्र क्वचिदहं संचरामि तत्र तत्र वत्सलतया सततमन्तौना तिष्ठति न क्षणमात्रमपि मां विरहयति / मयाभिहितं / वयस्य दर्शनीया ममापि सात्मीया भगिनी भवता / मृषावादेनाभिहित। एवं करिष्यामि // ततो मया ततः प्रभृति वेश्याभवनेषु द्यूतकरशालासु दुर्ललितमौलकेषु तथान्येषु च दुर्विनयस्थानेषु यथेष्टचेष्टया विचरता तथापि मृषावादबलेन कलाग्रहणमहं करोमौति लोकमध्ये गुणोपार्जनतत्परमात्मानं प्रकाशयता तातमपश्यतैवातिवाहितानि द्वादश वर्षाणि। मुग्धजनप्रवादेन च समुच्चलितालोकवार्ता यथा रिपुदारणकुमारः सकलकलाकलापकुशल इति / प्रचरितो देशान्तरेवपि प्रवादः / समारूढचाहं यौवनभरे // ततश्च शेखरपुरे नगरे नरकेसरिनरेन्द्रस्य वसुंधराया महादेव्याः कुक्षिसंभूतास्ति नरसुन्दरौ नाम दुहिता। मा च भुवनामुतभूतरूपातिशयेन निरुपमा कलासौष्ठवेन संप्राप्ता यौवनं। समुत्पनीऽस्याश्चित्तेऽभिनिवेश: / यदुत यः कलाकौशलेन मत्तः समधिक For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy