________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / कन्धरया गगनाभिमुखेन वदनेन विततौकृतेन वक्षःस्थलेनाविकटपादपातेन गतिमार्गण विलिप्य तेन स्तब्धचित्तेन गैलराजीयविलेपनेनात्महदयं निर्गतोऽहमुपाध्यायभवनात्। ततोऽभिहिता महामतिना राजदारकाः / अरे निर्गतस्तावदेष दुरात्मा रिपुदारणः। केवलं गरौयानरवाहननृपतेः पुत्रस्नेहः। स्नेहमूढाच प्राणिनो न पश्यन्ति वलभस्य दोषममूहं समारोपयन्यसन्तमपि सुणसङ्घातं रष्यन्ति तद्विप्रियकारिणि जने न विचारयन्ति विप्रियकरणकारणं न वक्षयन्ति स्थानमानान्तरं कुर्वन्ति स्वाभिमतविप्रियकर्तर्महापायं। तदेवं व्यवस्थिते भवद्भिनिमवलम्बनौयं / यदि रिपुदारणनिर्गमनव्यतिकरं प्रश्नयिष्यति देवो नरवाहनस्ततोऽहमेव तं प्रत्याययिष्यामि। राजदारकैरभिहितं / यदाज्ञापयत्युपाध्यायः // दूतश्च ततो निर्गत्य गतोऽहं तातममोपे। पृष्टस्तातेन / पुत्र किं वर्तते कलाग्रहणस्येति / ततः शैलराजौयहदयावलेपनवशेन मृषावादावष्टम्भेन च मयाभिहितं / तात समाकर्णय / पूर्वमेव ममाशेषं विज्ञानं हृदयस्थितम् / अयं तावकयनो मे विशेषाधायकः परम् // लेख्ये चित्रे धनुर्वेदे नरादीनां च लक्षणे / गान्धर्व हस्तिशिक्षायां पत्रच्छेद्ये सवैद्यके / शब्दे प्रमाणे गणिते धातवादे सकौतुके। निमित्ते याश्च लोकेऽत्र कलाः काश्चित्सुनिर्मलाः // For Private And Personal Use Only