________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्ताव दौयतां यदि ग्रहीयुः केचित्स्यादतिसुन्दरम् // 43 // ततोऽसौ घोषयत्युचैर्मदीयं भेषजत्रयम् / लोका ग्टलीत ग्टहीत स्टहे तस्मिन्बटाट्यते // 44 // ततः पूकुर्वतस्तस्माद्रलीयुरतितुच्छकाः / ये तत्र तद्विधाः केचिदन्येषां तु हृदि स्थितम् // 45 // अहो प्राग् दृष्टदारिद्र्यो रोरोऽयं मत्ततां गतः / राजवर्णवणेनास्मान् ग्राहयत्यात्मभेषजम् // 46 // ततः केचिद्धमन्त्युच्चैः केचिदुत्प्रासयन्ति तम् / अन्ये पराङ्मुखौभय तिष्ठन्ति विगतादराः // 4 // अथ तं तादृशं वीक्ष्य दानोत्माहविबाधकम् / जनव्यापारमागत्य सद्बुद्धेः कथयत्यमौ // 48 // ग्टक्षन्ति द्रमका भद्रे न टक्षन्ति महाजनाः / ममेच्छा यदि सर्वेषामेतेषामुपयुज्यते // 46 // पर्यालोचे दृढं पटवौ वर्तमे विमलेक्षणे / तदच हेतुर्वियेत ग्राहणोऽस्य महात्मनाम् // 50 // तदाकर्ण्य महाकार्ये नियुक्ताहमनेन भोः / चिन्तयन्ती महाध्यानं प्रविष्टा सा विचक्षणा // 51 // अथ निश्चित्य गर्भार्थं कायस्थेत्थममाषत / एक एवात्र हेतुः स्थाद् ग्राहणे सर्वश्रयः // 52 // राजाजिरे विधायेदं. काष्ठपाश्यां जनाकुले / वस्तुत्रयं. विशालायां तिष्ठ विश्रन्धमानमः // 53 // स्वयमेव यहीव्यन्ति शून्यं दृष्ट्वा तदर्थिनः / For Private And Personal Use Only