SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / किलैष यावच्छास्त्रस्य मनावं नावबुध्यते // यावच्च केलिबहुला बालतामनुवर्तते / अलोकगर्विताभातस्तावदेवं प्रभाषते // यदा तु ज्ञातमद्भावः शास्त्रार्थानां भविष्यति / तदा मदं परित्यज्य स्वयं नम्रो भविष्यति // एवं निश्चित्य हृदये कलाचार्या महामतिः / ततः मर्वादरेणासौ प्रवृत्तो ग्राहणे मम // दूतश्चान्येऽपि तत्पार्श्व बहवो राजदारकाः / प्रशान्ता विनयोयुका ग्टह्णन्ति सकला: कलाः / / यथा यथा च मे नित्यमादरं कुरुते गुरुः / तथा तथा वयस्यो मे शैलराजो विवर्धते // ततश्च तदशेनाहमुपाध्यायं मदोद्धतः / जात्या श्रुतेन रूपेण हौलयामि क्षणे क्षणे // ततश्च चिन्तितं महामतिना / अये। ग्रस्तम्य मनिपानेन चौरानमिव सुन्दरम् / अपथ्योऽस्य वराकस्य कलाशास्त्रपरिश्रमः // गाढं कर्षितदेहस्य यथाम्नं भूरिभोजनम् / तथास्य मकतो यत्नः श्वय) वर्धयत्यलम् // ततो यद्यपि राजेन्द्रः पुत्रस्नेहपरायणः / उत्मायति मां नित्यं गुणाधानार्थमस्य वै // तथाप्यपात्रभूतोऽयं य एवं रिपुदारण: / तस्य त्यागः परं न्याय्यो ज्ञानदानं न युज्यते // For Private And Personal Use Only
SR No.020849
Book TitleUpmiti Bhav Prapanch Katha Part 01
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages579
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy